SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ ३९८ ३९८ ४ पुष्पचूलिकासूत्र पासे अरहा पुरिसादाणीए पुवाणुपुचि चरमाणे जाव देवगणपरिखुडे विहरइ, तं इच्छामि णं अम्मयाओ ! तुब्भेहिं अब्भणुण्णाया समाणी पासस्स अरहओ पुरिसादाणीयस्स पायवंदिया गामेत्तए । अहासुहं देवाणुप्पिया! मा पडिबंधं । तए णं सा भूया दारिया हाया० जाव सरीरा चेडीचकवालपरिकिण्णा साओ गिहाओ पडिनिक्खमइ, पडिनिक्खमित्ता जेणेव वाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ, उवागच्छित्ता धम्मियं जाणप्पवरं दुरूढा । तएणं सा भूया दारिया निययपरिवारपरिवुडा रायगिहं नयरं मझमझेण निग्गच्छइ, निग्गच्छित्ता जेणेव गुणसिलए चेइए तेणेव उवागच्छइ, उवागच्छित्ता छत्तादीए तित्थकरातिसए० पासइ; धम्मियाओ जाणप्पवराओ पच्चोरुहइ, पच्चोरुहित्ता चेडीचकवालपरिकिण्णा जेणेव पासे अरहा पुरिसादाणीए तेणेव उवागच्छइ, उवागच्छित्ता तिक्खुत्तो जाव पज्जुवासइ । तएणं पासे अरहा पुरिसादाणीए भूयाए दारियाए तीसे महइ० धम्मकहा, धम्मं सोचा णिसम्म हट्ट० वंदइ, वंदित्ता एवं वयासीसदहामि णं भंते ! निग्गंथं पावयणं जाव अब्भुअम्बतातौ ! पार्थोऽर्हन् पुरुषादानीयः पूर्वानुपूर्वी चरन् यावद् देवगणपरिवृतो विहरति, तद् इच्छामि खलु अम्बतातौ ! युवाभ्यामभ्यनुज्ञाता सती पार्श्वस्याऽर्हतः पुरुषादानीयस्य पादवन्दनाय गन्तुम् , यथासुखं देवानुपिये ! मा प्रतिबन्वम् । ततः खलु सा भूता दारिका स्माता यावत् सर्वालङ्कारविभूषितशरीरा चेटीचक्रवालपरिकीर्णा स्वस्माद् गृहात् प्रतिनिष्कामति, प्रतिनिष्क्रम्य यत्रैव बाह्योपस्थानशाला तत्रैवोपागच्छति, उपागत्य धार्मिकं यानमवरं दूरूढा । ततः खलु सा भूता दारिका निजपरिवारपरिवृता राजगृहं नगरं मध्यमध्येन निर्गच्छति, निर्गत्य यत्रैव गुणशिलं चैत्यं तत्रैवोपागच्छति, उपागत्य छत्रादीन् तीर्थकरातिशयान् पश्यति । धार्मिकात् यानभवरात् प्रत्यवरुह्य चेटीचक्रवालपरिकोर्णा यत्रैव पार्थोऽहंन् पुरुषादानीयस्तत्रैवोपागच्छति, उपागत्य विकृत्वो यावत् पर्युपास्ते । ततः खलु पार्थोऽहंन् पुरुषादानीयो भूतायै दारिकायै तस्यां महातिमहत्यां० धर्मकथा । શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy