SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ३९४ ____३ पुष्पितास्त्र मूलम्एवं दत्ते ७ सिवे ८ बले ९ अणाढिए १० सव्चे जहा पुण्णमद्दे देवे । सव्वेसिं दोसागरोवमाइं ठिई । विमाणा देवसरिसनामा । पुन्वभवे दत्ते चंदणाए, सिवे मिहिलाए, बलो हत्थिणपुरनयरे, अणाढिए काकंदीए, चेइयाई जहा संगहणीए ॥ ॥ तइओ वग्गो सम्मत्तो । छाया एवं दत्तः ७ शिवः ८ बलः ९ अनाहतः १० सर्वे यथा पूर्णभद्रो देवः । सर्वेषां द्विसागरोपमा स्थितिः, विमानानि देवसदृशनामानि, पूर्वभवे दत्तः चन्दनायाम् , शिवो मिथिलायां, बलो हस्तिनापुरे नगरे, अनादृतः काकन्यां, चैत्यानि यथा संग्रहण्याम् ॥ १॥ ॥ इति पुष्पितायां सप्तमाष्टमनवमदशमान्यध्ययनानि समाप्तानि ।। ॥ इति तृतीयो वर्गः समाप्तः ॥ | टीका‘एवं' इत्यादि-व्याख्या स्पष्टा ॥२॥ पुष्पिताख्यस्तृतीयो वर्गः समाप्तः ॥ ३ ।। इसी प्रकार ७ दत्त, ८ शिव, ९ बल, १० अनादृत, इन सभी देवोंका वर्णन पूर्णभद्र देव के समान जानना चाहिये । सभीकी स्थिति दो दो આ પ્રકારે ૭ દત્ત, ૮ શિવ, ૯ બલ, ૧૦ અનાદત આ બધા દેવેનું વર્ણન પૂર્ણભદ્ર દેવના જેવું જાણી લેવું જોઈએ. બધાની શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy