SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ ३९० ३ पुष्पितास्त्र मूलम्जइणं भंते ! समणेणं भगवया जाव संपत्तेणं उक्खेवओ०, एवं खलु जंबू ! तेणं कालेणं २ रायगिहे नयरे, गुणसिलए चेइए, सेणिए राया, सामो समोसरिए । तेणं कालेणं २ माणिभद्दे देवे सभाए मुहम्माए माणि छाया यदि खलु भदन्त ! श्रमणेन भगवता यावत् सम्प्राप्तेन उत्क्षेपकः । एवं खलु जम्बूः ! तस्मिन् काले २ राजगृहं नगरं, गुणशिलं चैत्यं, श्रेणिको राजा, स्वामी समवसृतः, तस्मिन् काले तस्मिन् समये माणिभद्रो भगवानने कहा हे गौतम ! यह पूर्णभद्र देव महाविदेह क्षेत्रमें उत्पन्न होकर सिद्ध होगा और यावत् सब दुःखोंका अन्त करेगा। सुधर्मा स्वामी कहते हैं हे जम्बू ! मोक्ष प्राप्त श्रमण भगवान महावीरने इस प्रकार पुष्पिताके पांचवें अध्ययनका भाव कहा है सो मैंने तुम्हें कहा ॥१॥ । पुष्पिताका पाँचवा अध्ययन समाप्त हुआ। ભગવાને કહ્યું: હે ગૌતમ ! આ પૂર્ણભદ્રદેવ મહાવિદેહ ક્ષેત્રમાં ઉત્પન્ન થઈ સિદ્ધ થશે અને તમામ દુઃખને અંત આણશે સુધર્મા સ્વામી કહે છે: હે જમ્મુ ! મોક્ષ પ્રાપ્ત શ્રમણ ભગવાન મહાવીરે આ પ્રકારે પુપિતાના પાંચમા અધ્યયનને ભાવ કહ્યો છે તે મેં તને કહ્યું છે. પુષિતાનું પાંચમું અધ્યયન સમાપ્ત. શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy