SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ ३८६ ३ पुष्पितासूत्र उववज्जिeिs ? गोयमा ! महाविदेहे वासे सिज्झिहि जाव अंतं काहि ? एवं खलु जंबू ! समणेणं भगवया जाव संपत्तेणं निक्खेवओ ॥ १ ॥ ॥ पंचमं अज्झयणं समत्तं ॥ ५ ॥ प्रज्ञप्ता । पूर्णभद्रः खलु भदन्त ! देवस्तस्माद् देवलोकाद् यावत् क्व गमिष्यति ? व उत्पत्स्यते ? गौतम ! महाविदेहे वर्षे सेत्स्यति यावदन्तं करिष्यति । एवं खलु जम्बू : ! श्रमणेन भगवता यावत् सम्प्राप्तेन निक्षेपकः ॥ १ ॥ ॥ पञ्चममध्ययनं समाप्तम् ॥ ५ ॥ टीका ' जइणं भंते ' इत्यादि व्याख्या स्पष्टा ॥ १ ॥ ॥ इति पञ्चमाध्ययनं समाप्तम् ॥ ५ ॥ पाँचवाँ अध्ययन. 4 जइणं भंते ' इत्यादि हे भदन्त ! श्रमण भगवान महावीरने पुष्पिताके चतुर्थ अध्ययनमें पूर्वोक्त भावका वर्णन किया है तो हे भगवन् ! पञ्चम अध्ययनमें भगवानने किस अभिप्राय का निरूपण किया है ? ' अध्ययन पांयभुं. ' " 'जइणं भंते त्याहि હે ભદન્ત ! શ્રમણ ભગવાન મહાવીરે પુષ્પિતાના ચાથા અધ્યયનમાં પૂર્વોક્ત ભાવાનું વર્ણન કર્યું છે તે હે ભગવન્ ! પાંચમા અધ્યયનમાં ભગવાને ક્યા અભિપ્રાયનું નિરૂપણ કર્યું છે ? શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy