SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ ३८४ __ ३ पुष्पितासूत्र पञ्चमध्ययनम् मूलम्जइणं भंते ! समणेणं भगवया उक्खेवओ० । एवं खलु जंबू ! तेणं कालेणं २ रायगिहे नाम नयरे गुणसिलए चेइए, सेणियराया, सामी समोसरिए, परिसा निग्गया । तेणं कालेणं २ पुण्णभदे देवे सोहम्मे कप्पे पुण्णभद्दे विमाणे सभाए मुहम्माए पुण्णभदंसि सोहासणंसि चउहि सामाणियसाहस्सीहिं जहा सूरियाभो जाव बत्तीसविहं नट्टविहिं उवदंसित्ता जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए । कूडागारसाला० पुव्वभवपुच्छा । एवं गोयमा ! तेणं कालेणं २ इहेव जम्बूदीवे दीवे भारहे वासे मणिवइया नाम नयरी होत्था रिद्ध०, चंदो राया, ताराइण्णे चेइए। तत्थणं मणिवइयाए नयरीए पुण्णभद्दे नाम गाहावई परिवसइ अड्डे । तेणं कालेणं २ थेरा भगवंतो जातिसंपण्णा जाव जीवियासमरणभयविप्पमुक्का बहुस्सुया वहुपरिवारा छायायदि खलु भदन्त ! श्रमणेन भगवता उत्क्षेपकः । एवं खलु जम्बूः ! तस्मिन् काले तस्मिन् समये राजगृहं नगरं गुणशिलं नाम चैत्यम् , श्रेणिको राजा, खामी समवसृतः, परिषद् निर्गता । तस्मिन् काले २ पूर्णभद्रो देवः सौधर्मे कल्पे पूर्णभद्रे विमाने सभायां सुधर्मायां पूर्णभद्रे सिंहासने चतुर्भिः सामानिकसहः यथा सूर्याभो यावद् द्वात्रिंशद्विधं नाव्यविधिमुपदर्य यस्या दिशः प्रादुर्भूतस्तामेव दिशं प्रतिगतः, कूटागारशाला, पूर्वभवपृच्छा । एवं गौतम ! तस्मिन् काले तस्मिन् समये अत्रैव जम्बूद्वीपे द्वीपे भारते वर्षे मणिपदिका नाम नगरी अभवत् , ऋद्धस्तिमितसमृद्धा०, चन्द्रो राजा, ताराकीर्ण चैत्यम् । तत्र खलु मणिपदिकायां नगयों पूर्णभद्रो नाम गाथापतिः परिवसति, आढ्यः । तस्मिन् काले શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy