SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका जम्बूस्वामी १३ धर्मकयां श्रुत्वा यस्या दिशः सकाशात् प्रादुर्भूता = आगता तामेव दिश प्रतिगता इति ॥ ३ ॥ मूलम् तेणें कालेणं तेणं समएणं अज्जमुहम्मस्स अणगारस्स अंतेवासी जंबू णामं अणगारे समचउरंससठाणसंठिए जाव संखित्त विउलतेयलेस्से अज्जसुहम्मस्स अणगारस्स अदूरसामंते उड़जाणू जाव विहरइ ॥ ४ ॥ छाया तस्मिन् काले तस्मिन् समये आर्यसुधर्मणोऽनगारस्य अन्तेवासी 'जम्बू ' नामाऽनगारः, समचतुरस्र संस्थानसंस्थितः यावत् संक्षिप्तविपुलतेजोलेश्यः, आर्यसुधर्मणोऽनगारस्य अदूरसामन्ते ऊर्ध्वजानुर्यावद् विहरति ॥४॥ टीका ' तेणं कालेणं' इत्यादि - तस्मिन् काले तस्मिन् समये धर्मकथां श्रुत्वा जनसंहतिप्रतिगमनानन्तरकाले आर्यसुधर्मणः स्वामिनोऽनगारस्यान्तेवासो आर्यजम्बूनामाऽनगारः काश्यपगोत्रोत्पन्नः, अत्र प्रसङ्गात् जम्बूस्वामिनः परिचयश्चायम् -' राजगृह -नगर्याम् ऋषभदत्त ' - नामा इभ्यश्रेष्ठी निवसति स्म, तस्य 'भद्रा' - नाम्नी भार्या, श्रुतचारित्रलक्षण धर्म सुनाया । धर्मकथा श्रवण करनेके पश्चात् परिषद् जिस दिशासे आई, पुनः उसी दिशाको चली गई ॥ ३ ॥ 'तेणं कालेणं' इत्यादि । " उस काल उस समय श्री आर्यसुधर्मा स्वामी के अंतेवासी काश्यपगोत्रीय श्री आर्य जम्बू स्वामी जिनका परिचय इस प्रकार है राजगृह नगर में ऋषभदत्त नामके इभ्य ( उत्कृष्ट घनिक ) सेठ रहते थे । उनकी पत्नीका नाम भद्रा था । पंचम देवलोकसे चवकर एक ऋद्विशाली देवने - પછી લેાકેા જે જે ખાજુએથી આવ્યા હતા ત્યાં ત્યાં પાછા ગયા. (૩) ‘तेणं कालेणं' ऽत्याहि. ते अणे ते सभये श्री मार्य सुधर्मा स्वाभीना अन्तेवासी (શિષ્ય) કાશ્યપગેાત્રી શ્રી આર્ય જ ખૂસ્વામી હતા જેમના પરિચય નીચે પ્રમાણે છેઃ— રાજગૃહ નગરમાં ઋષભદત્ત નામના ઇન્ચ ( બહુ ધનવાન શેઠ ) રહેતા હતા. તેમની પત્નીનું નામ ભદ્રા હતું. પાંચમા દેવલાકથી ચવીને એક ઋદ્ધિશાળી શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy