________________
३६२
____३ पुष्पितास्त्र पलंबमाणेहिं दहमाणेहिं दंसमाणेहिं वममाणेहिं छेरमाणेहिं मुत्तमाणेहि मुत्तपुरीसवमियमुलित्तोवलित्ता मइलवसणपुच्चडा जाव असुइबीभच्छा परमदुग्गंधा नो संचाएइ रट्टकूडेणं सद्धिं विउलाई भोगभोगाई मुंजमाणी विहरित्तए ॥ ६॥
कूजभिः, उत्कूजद्भिः, निर्धावद्भिः, प्रलम्बमानैः, दहद्भिः, दशभिः, वमभिः , छेरभिः , मूत्रयभिः , मूत्रपुरीषवान्तसुलिप्तोपलिप्ता मलिनवसनपुच्चडा यावद् अशुचिवीभत्सा परमदुर्गन्धा नो शक्नोति राष्ट्रकूटेन साढे विपुलान् भोगभोगान् भुञ्जाना विहर्तुम् ॥ ६ ॥
टीका
'बहुपुत्रियाएणं इत्यादि-हे भदन्त ! बहुपुत्रिकाया देव्याः कियन्तं कालं स्थितिः प्रज्ञप्ता ? हे गौतम ! चतुःपल्योपमा स्थितिः प्रज्ञप्ता । हे भदन्त ! बहुपुत्रिका देवी तस्माद् देवलोकाद् आयुःक्षयेण=आयुर्दलिकनिर्जरणेन देवलोकवासोचितावधिव्यतिगमेन स्थितिक्षयेण आयुःकर्मणः
'बहुपुत्रियाएणं' इत्यादिहे भदन्त ! बहुपुत्रिकादेवीकी स्थिति कितने कालकी है ? हे गौतम ! बहुपुत्रिकादेवीकी स्थिति चार पल्योपमकी है !
हे भदन्त ! वह बहुपुत्रिकादेवी आयुक्षय भवक्षय और स्थितिक्षयके बाद देवलोकसे च्यवकर कहाँ जायगी ? कहाँ उत्पन्न होगी ?
'बहुपुत्तियाएण' त्यात હે ભદન્ત ! બહુપુત્રિકા દેવીની સ્થિતિ કેટલા સમયની છે ? હે ગૌતમ ! બહુપુત્રિકા દેવીની સ્થિતિ ચાર પલ્યોપમ છે.
હે ભદન્ત ! તે બહુપુત્રિકા દેવી આયુક્ષય, ભવક્ષય તથા સ્થિતિક્ષય પછી દેવલોકમાંથી અવીને કયાં જશે ? કયાં જન્મ લેશે ?
શ્રી નિરયાવલિકા સૂત્ર