SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका आर्यसुधर्मा, पांच अमिगम श्रीसुधर्मस्वामी पञ्चभिरनगारशतैः पञ्चशतसंख्यकमुनिभिः सार्द्ध-सह संपरितः= पश्चशतमुनिपरिवारयुक्तः, 'पूर्वानुपूर्व्या'-तीर्थकरोक्तपरम्परया चरन-विहरन् , ('ग्रामानुग्रामम्' एकस्मात् ग्रामात् ग्रामान्तरं द्रवन्-गच्छन् यान-वाहनादि विना पदविहारेण ग्रामान्तरमपरित्यजन्, अनेनाऽप्रतिबद्धविहारिता सूचिता) 'जेणेव' इति-यस्मिन्नेव क्षेत्रविभागे राजगृहनामकं नगरमस्ति गुणशिलकं नाम चैत्यं च तस्मिन्नेव स्थाने उपागच्छति, उपागत्य यथाप्रतिरूपं साधुकल्प्यमवग्रहमावसथम् अवगृह्य-गृहीत्वा संयमेन तपसा चाऽऽत्मानं भावयन् विहरति स । परिषनिर्गता-श्रीमुधर्मस्वामिनं वन्दितुं धर्मकथाश्रवणार्थं च परिषद्वृन्दरूपेण जनसंहतिर्नगरान्निर्गता-निस्मृता, पश्चविधाभिगमपुरस्सरं तत्र समागता । श्रीसुधर्मा स्वामी पाँच सौ मुनियोंके परिवार सहित तीर्थंकरोंकी मर्यादाका पालन करते हुए और प्रामानुग्राम विचरते हुए, जहाँ राजगृह नगर है, जहाँ गुणशिलक नामका चैत्य (व्यन्तरायतन ) है वहाँ पधारे, और मुनियोंके कल्पके अनुसार अवग्रह लेकर संयम और तपसे आत्माको भावित करते हुए रहने लगे। श्री सुधर्मा स्वामी यहाँ पधारे हैं, इस बातको सुनकर राजगृहसे परिषद् निकली इसी प्रकार राजा वन्दन करनेके लिए और धर्मकथा सुननेके लिए जनसमूह पाँच अभिगमपूर्वक आए। સુધર્મા સ્વામી પાંચસો મુનિઓના પરિવાર સાથે તીર્થકરની મર્યાદાનું પાલન કરતા થકા અને ગ્રામાનુગ્રામ વિચરતા થકા જ્યાં રાજગૃહ નગર છે, જ્યાં ગુણશિલક નામે ચત્ય વ્યંતરાયતન) છે ત્યાં પધાર્યા, તથા મુનિઓના આચાર પ્રમાણે અવગ્રહ લઈને સંયમ તથા તપથી આત્માને ભાવિત કરતા રહેવા લાગ્યા. શ્રી સુધર્મા સ્વામી અહીં પધાર્યા છે, એ વાત સાંભળી પરિષદ નિકળી. એજ રીતે વંદના કરવાને તથા ધર્મ કથાનું શ્રવણ કરવા માટે જન સમુહ પાંચ અભિગમપૂર્વક આવ્યા. શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy