SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टोका वर्ग ३ अध्य. ४ बहुपुत्रिका देवी ३५१ च गवेषयति = अन्वेषयति, गवेषयित्वा = अभ्यङ्गनादिपुष्पान्तवस्तूनि अन्वेष्य बहुजनस्य = विपुललोकस्य दारकान् = बहुकालिकबालकान् दारिकाः = बहुकालिकबालिका वा अथवा कुमारान् = अधिकतरवर्षकान् बालकान्, कुमारिकाः बहुतरवार्षिका बालिकाः, डिम्भान् = अल्पकालिकशिशून् डिम्भिका :- अल्पकालिकबालिकाश्च, अप्येककान्- काश्चन अभ्यङ्गयति-तैलेन गात्रं मर्दयति, अपीति समुच्चयार्थकः; तेन एकमपि तदतिरिक्तञ्च अनेकमित्यर्थः । एककान् उद्वर्तयति= गात्रमापनयनाय पिष्टादि सुगन्धिद्रव्यं लेपयति, एवम् = अनेन प्रकारेण एककान् मासुकपानीयेन स्नपयति, एककानां पादौ चरणौ रञ्जयति - अलक्तकादिना रक्तवर्णों करोति, एककानाम् ओष्ठौ - अघरौ रञ्जयति रक्तवर्णौ विदधाति, एककानाम् अक्षिणी-नेत्रे अञ्जयति = अञ्जनेन भूषिते करोति, एककानाम् इषुकान = ललाट देशे बाणाकारान तिलकविशेषान करोति, एककानां तिलकान् = केशरकुङ्कुमादिना ललाटे विन्यासविशेषान् करोति, एककान् दिगिन्दलके देशीशब्दो गृहस्थोंके लड़के लडकियोँ में से कुमारकुमारियों में से, बच्चे बच्चियों में से, किसी एक को तेलकी मालिश करती थी, किसीकी देहमें उबटन लगाती थी, किसी एकको प्रासुक जलसे स्नान कराती थी, किसी एकके पैरोंको रंगती थी, एकके ओठोको रंगती थी, किसीकी आखोमें अंजन लगाती थी, किसीके ललाट पर बाण आदिके आकारका तिलक लगाती थी, किसीके ललाटपर केशर आदिके द्वारा तिलक विशे• का विन्यास करती थी, किसी एक बच्चेको हिण्डोले में रखकर झुलाती थी, और માંથી, બાળક અને માળાએમાંથી કાઇને તેલ માલીસ કરતી હતી, કેાઈને શરીરે उप्पटन ( थीडी ) लगाउती हुती, अधने आसुर पालीथी स्नान उशवती हुती, કાઇના પગ રંગી દેતી હતી, કાઇના હાર્ડ રંગતી હતી, કાઈને આંજણ આંજતી હતી તેા કેાઈના કપાળ ઉપર ખાણુ આદિના આકારના ચાંડલા ચાતી હતી, કાઇના કપાળે કેશર આદિથી જુદા જુદા પ્રકારના તિલક આદિના વિન્યાસ કરતી હતી, કાઈ એક બાળકને હીંચકા નાખતી હતી તથા કેટલાંક બાળકની એક શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy