________________
सुन्दरबोधिनी टोका वर्ग ३ अध्य.४ बहुपुत्रिका देवी
३४७ सुव्वयाणं अज्जाणं एयमद्वं नो आढाइ नो परिजाणइ, अणाढायमाणी अपरिजाणमाणी विहरइ ।
तएणं ताओ समणीओ निग्गंथीओ सुभदं अजं हीलेंति निदंति खिसंति गरहंति अभिक्खणं २ एयमढे निवारेंति । तएणं तीसे सुभदाए अज्जाए समणीहिं निग्गंथीहिं हीलिज्जमाणीएं जाव अभिक्खणं २ एयम8 निवारिज्जमाणीए अयमेयारूवे अज्झथिए जाव समुपज्जित्था-जयाणं अहं अगारवासं वसामि तयाणं अहं अप्पवसा, जप्पमिइं च णं अहं मुंडा भवित्ता अगाराओ अणगारियं पव्वइत्ता, तप्पभिई च णं अहं परवसा, पुचि च समणीओ निग्गंथीओ आतुति परिजाणेति, इयाणिं नो आढाइति नो परिजाणंति, तं सेयं खलु मे कल्लं जाव जलंते मुव्वयाणं अज्जाणं अंतियाओ पडिनिक्खमित्ता पाडियकं उवस्सयं उवसंपज्जित्ता णं विहरित्तए । एवं संपेहेइ, संपेहित्ता कल्लं जाव जलंते सुव्वयाणं अज्जाणं अंतियाओ मार्याणामेतमर्थ नो आद्रियते नो परिजानाति, अनाद्रियमाणा अपरिजानन्ती विहरति ।
___ ततः खलु ताः श्रमण्यो निम्रन्थ्यः सुभद्रामार्या हीलन्ति निन्दन्ति खिसन्ति गर्हन्ते अभीक्ष्णम् २ एतमर्थं निवारयन्ति । ततः खलु तस्याः सुभद्राया आर्यायाः श्रमणीमिनिर्ग्रन्थीभिहींल्यमानाया यावत् अभीक्ष्णम् २ एतमर्थ निवारयन्त्या अयमेतद्रूप आध्यात्मिको यावत् समुदपद्यत-यदा खलु अहम् अगारवासं वसामि तदा खलु अहम् आत्मवशा, यतः प्रभृति च खलु अहं मुण्डा भूखा अगारात् अनगारतां भवजिता ततः प्रभृति च खलु अहं परवशा, पूर्व च श्रमण्यो निग्रन्थ्य आद्रियन्ते, परिजानन्ति, इदानों नो आद्रियन्ते नो परिजानन्ति, तत् श्रेयः खलु मे कल्ये यावत् ज्वलति सुव्रतानामार्याणामन्तिकात् प्रतिनिष्क्रम्य प्रत्येकम् उपाश्रयम् उपसंपद्य खलु विहर्तुम् ; एवं संभक्षते, संप्रेक्ष्य कल्ये यावत् ज्वलति
શ્રી નિરયાવલિકા સૂત્ર