SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ३४० _३ पुष्पितासूत्र सुभदं सत्थवाहिं ण्हायं जाव पायच्छित्तं सव्वालंकारविभूसियं पुरिससहस्सवाहिणि सीयं दुरूहेइ । तओ सा सुभद्दा सत्थवाही मित्तनाइ जाव संबंधिसंपरिखुडा सचिड्डीए जाव रवेणं वाणारसीनयरीए मज्झं मज्झेणं जेणेव मुव्वयाणं अजाणं उवस्सए तेणेव उवागच्छइ, उवागच्छित्ता पुरिससहस्सवाहिणिं सोयं ठवेइ, सुभदं सत्थवाहि सीयाओ पञ्चोरुहेइ । तएणं भद्दे सत्थवाहे सुभदं सत्थवाहिं पुरओ काउं जेणेव सुव्वया अज्जा तेणेव उवागच्छइ, उवागच्छित्ता सुव्वयाओ अजाओ वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी-एवं खलु देवाणुप्पिया ! सुभद्दा सत्यवाही ममं भारिया इट्ठा कंता जाव मा णं वाइया पित्तिया सिंभिया सन्निवाइया विविहा रोगातंका फुसंतु, एसणं देवाणुप्पिया ! संसारभउचिग्गा, भीया जम्मणमरणाणं, देवाणुप्पियाणं अंतिए मुंडा भवित्ता जाव पव्वयाइ, तं एवं अहं देवाणु यावत् मित्रज्ञाति० सत्करोति सम्मानयति, सुभद्रां सार्थवाही स्नातां यावत् कृतप्रायश्चित्तां सर्वालङ्कारविभूषितां पुरुषसहस्रवाहिनीं शिविकां दूरोहयति । ततः सा सुभद्रा सार्थवाही मित्रज्ञाति० यावत् सम्बन्धिसंपरिवृता सर्वऋद्धया यावत् रवेण वाराणसीनगर्या मध्यमध्येन यत्रैव सुव्रतानामार्याणामुपाश्रयस्तत्रैव उपागच्छति, उपागत्य पुरुषसहस्रवाहिनीं शिविकां स्थापयति, सुभद्रा सार्थवाही शिविकातः प्रत्यवरोहति । ततः खल भद्रः सार्थवाहः सुभद्रा सार्थवाही पुरतः कृता यत्रैव सुव्रता आर्याः तत्रैवोपागच्छति, उपागत्य मुव्रता आर्या वन्दते नमस्यति, वन्दिता नमस्थिता एवमवादी-एवं खलु देवानुपियाः ! सुभद्रा सार्थवाही मम भार्या इष्टा कान्ता यावत् मा खलु वातिकाः पैत्तिकाः श्लैष्मिकाः सान्निपातिका विविधा रोगातङ्काः स्पृशन्तु, एषा खलु देवानुपियाः ! संसारभयोद्विना, भीता जन्ममरणाभ्यां, देवानुप्रियाणामन्तिके मुण्डा भूला यावत् प्रवजति ! तद् एतामहं देवानुपियभ्यो शिष्याभिक्षा શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy