SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ ३ पुष्पितासूत्र तणं सुभद्दा सत्थवाही समणोवासिया जाया जाव विहरs | तणं तीसे सुभद्दाए समणोवासियाए अण्णया कयाइ पुव्वरत्तावरत्तकालसमए कुटुंबजागरियं जागरमाणीए समाणीए अयमेयारूवे अज्झथिए जाव संकप्पे समुपज्जित्था - एवं खलु अहं भद्देणं सत्थवाहेण सद्धिं विउलाई भोगभोगाई भुञ्जमाणी जाव विहरामि, नो चेव णं अहं दारगं वा दारिगं वा पयामि, तं सेयं खलु ममं कलं पाउप्पभायाए जाव जलते भद्दस्स आपुच्छित्ता सुव्वयाणं अज्जाणं अंतिए अज्जा भवित्ता अगाराओ जाव पव्वत्तए, एवं संपेहेर, संपेहित्ता, कल्ले जेणेव भद्दे सत्थवाहे तेणेव उवागया, करतल - जाव एवं क्यासी एवं खलु अहं देवाणुप्पिया ! तुन्भेहिं सद्धि बहूई वासाई बिउलाई भोग भोगाई भुंजमाणी जाव विहरामि, नो चेव णं दारगं वा दारियं वा पयामि, तं इच्छामि णं देवाणुप्पिया ! तुब्भे । अन्भणुष्णाया समाणी सुव्वयाणं अज्जाणं जाव पव्वइत्तए । तरणं से भद्दे ३३४ ततः खलु सुभद्रा सार्थवाही श्रमणोपासका जाता यावद् विहरति । ततः खलु तस्याः सुभद्रायाः श्रमणोपासिकाया अन्यदा कदाचित् पूर्वरात्रापररात्रकाले कुटुम्बजागरिकां जाग्रत्या सत्याः अयमेतद्रूपो यावत् समुदपद्यत - एवं खलु अहं भद्रेण सार्थवाहेन सार्द्धं विपुलान् भोगभोगान् भुञ्जाना यावद् विहरामि, नोचैव खलु अहं दारकंवा दारिकां वा प्रजनयामि, तत्श्रेयः खलु मम कल्ये प्रादुर्यावत् ज्वलति भद्रमापृच्छय सुव्रतानामार्याणामन्तिके आर्या भूला अगाराद् यावत् प्रव्रजितुम् । एवं संप्रेक्षते, संप्रेक्ष्य कल्ये यत्रैव भद्रः सार्थवाहस्तत्रैवोपागता, करतल - यावत् एवमवादीत् - एवं खलु अहं देवानुप्रियाः । युष्माभिः सार्द्ध बहूनि वर्षाणि विपुलान् भोगभोगान् भुञ्जाना यावद् विहरामि, नो चैव खलु दारकं वा दारिकां वा प्रजनयामि, तद् इच्छामि खलु देवानुप्रियाः ! युष्माभिरभ्यनुज्ञाता सती सुव्रतानामार्याणामन्तिके यावत् मत्रजितुम् । ततः खलु स भद्रः सार्थवाहः શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy