SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका आर्यसुधर्मा 'कुले 'ति - कुलं- पैतृकः पक्षस्तत्सम्पन्नः, उत्तमपैतृकपक्षयुक्तः, 'बले' ति - वलेन संहननसमुत्थेन पराक्रमेण युक्तः, वज्र - ऋषभ - नाराच संहननधारीत्यर्थः, : 'विनये' ति - विनयति - नाशयति अष्टप्रकारकं कर्म यः स विनयः= अभ्युत्थानादिगुरुसेवालक्षणस्तत्सम्पन्नः । ' लाघवे' ति लाघवं द्रव्यतः स्वल्पोपधित्वम्, भावतो गौरवत्रयनिवारणं, तत्सम्पन्नः । 'ओजखी'ति - ओजः = सकलेन्द्रियाणां पाटवं तपःप्रभृतिप्रभावात् समुत्थतेजो वा, तद्वान्, 'तेजस्वी 'ति - तेजः = अन्तर्बहिर्देदीप्यमानत्वम् तेजोलेश्यादि वा : तद्वान्, ' वचस्वी 'ति - वचः = आदेयं वचनं सकलप्राणिगणहितसंपादकं निरवद्यवचनं, तद्वान्, 'यशस्वी' तियशः=तपःसंयमाराधनख्या तिस्तद्वान्, 'जिते ' - त्यादि - उदयावलिकाप्रविष्टक्रोधादीनां विजयो-विफलीकरणं, तद्वान्, 'जीविते - त्यादि - जीवितं प्राणवारणं तस्याशा, मरणं = मृत्युस्तस्माद्भयं = त्रासः, ताभ्यां विप्रमुक्त:- वर्जितः, " तपःप्रधान ' इति - तपति = दहति ज्ञानावरणीयाद्यष्टविधकर्माणि इति तपः= चतुर्थ षष्ठाऽष्टमभक्तादिलक्षणं तत्प्रधानः शेषमुनिजनापेक्षया विविधमकारकतपोयुक्तः पारणादौ नानाविधाभिग्रहयुक्तः । ' गुणप्रधान' इति - गुणः = ज्ञानादिरत्नत्रयं क्षान्त्यादिर्वा तत्प्रधानः, उक्तञ्च 1. " परोपकार करतिर्निरीहता, विनीतता सत्यमनुत्यचित्तता । विद्या विनोदोऽनुदिनं न दीनता, गुणा इमे सत्त्ववतां भवन्ति ॥ १ ॥” इति । चतुर्थ भक्त आदि तप अधिक करनेसे, और पारणा आदिमें अनेक प्रकारके कठिन अभिग्रह करनेसे, 'तपः प्रधान' थे, सम्यग् ज्ञान आदि रत्नत्रय, और क्षान्ति आदि दसविध यतिधर्मसे युक्त होनेके कारण 'गुणप्रधान' थे । कहा भी है:" परोपकारैकरतिर्निरीहता, विनीतता सत्यमनुत्यचित्तता । विद्या विनोदोऽनुदिनं न दीनता, गुणा इमे सत्त्ववतां भवन्ति ॥” इति ॥ ९ ખીજા મુનિની અપેક્ષાએ ચતુર્થ ભક્ત (ઉપવાસ) આદિ તપ બહુ કરવાથી તથા પારણાં આદિમાં અનેક જાતનાં કઠિન અભિગ્રહ કરવાથી તપप्रधान' हता. સમ્યક્ જ્ઞાન આદિ રત્નત્રય તથા ક્ષાન્તિ (ક્ષમા ) આદિ વિધ પતિધર્મથી યુક્ત હાવાથી ગુણપ્રધાન' હતા. એમ કહ્યું પણ છે કેઃ— “ परोपकार कैरतिर्निरीहता, विनीतता सत्यमनुत्थचित्तता " विद्या विनोदोऽनुदिनं न दीनता, गुणा इमे सत्त्ववतां भवन्ति” ॥ इति ॥ શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy