SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका वर्ग ३ अध्य. ३ सोमिल ब्राह्मण २९७ असोगवरपायवस्स अहे किठिणसंकाइयं ठवेइ, ठवित्ता वेदिं वइ, वड्ढित्ता उवलेवणसंमज्जणं करेइ, करिता दम्भकलसहत्थगए जेणेव गंगा महानई जहा सिवो जाव गंगाओ महानईओ पच्चुत्तरइ, पच्चुत्तरित्ता जेणेव असोगवरपायवे तेणेव उवागच्छर, उवागच्छित्ता दब्भेहिं य कुसेहिं य वालुयाए य वेदिं रएइ, रहत्ता सरगं करे, करिता जाव बलिवइस्सदेवं करेइ, करिता कद्वमुद्दाए मुहं बंध, तुसिणीए संचि ॥ ६ ॥ पादपस्तत्रैवोपागतः । अशोकवरपादपस्याधः किढिणसाङ्कायिकं स्थापयति, स्थापयित्वा वेदं वर्धयति, वर्धयित्वा उपलेपनसम्मार्जनं करोति, कला दर्भकलशहस्तगतो यत्रैव गङ्गा महानदी यथा शिवो यावद् गङ्गातो महानदीतः प्रत्युत्तरति, प्रत्युत्तीर्य यत्रैव अशोकवरपादपस्तत्रैवोपागच्छति, उपागत्य दर्भेश्व कुशैश्च वालुकया च वेदीं रचयति, रचयित्वा शरकं करोति, कृत्वा यावद् बलिवैश्वदेवं करोति, कृत्वा काष्ठमुद्रया मुखं बध्नाति तूष्णीकः संतिष्ठते ॥६॥ टीका " तणं से सोमिले ' इत्यादि । पूर्वदिशागमेन = कन्दमूलाद्यर्थ पूर्वदिशागमनेन चतस्रो विदिशो भणितव्याः, अयं भाव - चतुर्दिक्षु या क्रिया 6 तणसे सोमिले ' इत्यादि उसके बाद वह सोमिल ब्राह्मण ऋषिने द्वितीय छट्ठ (बेला) का पारणा आनेपर पूर्वोक्त प्रकारसे सभी कार्य किये और अन्तमें आहार किया । विशेष यह तणं से सोमिले त्याहि. ત્યાર પછી તે સામિલ બ્રાહ્મણ ઋષિએ દ્વિતીય ૪ ( વેલા ) નું પારણું આવતાં પૂર્વોક્ત પ્રકારે ખધાં કર્યાં કર્યો તથા છેલ્લે આહાર કર્યાં. વિશેષ એ છે કે શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy