SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २७२ ३ पुष्पिता सूत्र माणा वडूयमाणा आरामा जाया, किण्हा किण्होभासा जाव रम्मा महामेहनिकुरंबभूया पत्तिया पुफिया फलिया हरियगरेरिज्जमाणसिरीया अईन २ उवसोभेमाणा २ चिट्ठति ॥ ३ ॥ कृष्णाः कृष्णावभासा यावत् रम्या महामेघनकुरम्बभूिताः पत्रिताः पुष्पिताः फलिताः हरितकराराज्यमानश्रीकाः अतीवातीव उपशोभमाना उपशोभमानास्तिष्ठन्ति ॥ ३ ॥ टीका ' जइणं भंते ' इत्यादि । उत्क्षेपकः = प्रारम्भवाक्यं यथा - 'जइणं भंते ! समणेणं जाव संपत्तेणं दोच्चस्स अज्झयणस्स पुष्फियाणं अथमट्ठे पन्नत्ते, तृतीय अध्ययन. " जणं भंते ' इत्यादि हे भदन्त ! यावत् सिद्धि गतिस्थानको प्राप्त श्रमण भगवान महावीरने पुष्पिताके द्वितीय अध्ययनमें पूर्वोक्त अर्थोका निरूपण किया है तो हे भदन्त ! तृतीय अध्ययन में उन्होंने किन अर्थोका निरूपण किया है ? जम्बू ! उस काल उस समयमें राजगृह नामक नगर था ! गुणशिलक અથ ત્રીને અધ્યયન. 'जइणं मंते' त्याहि. હે ભદન્ત! એ પ્રમાણે સિદ્ધિ ગતિ સ્થાનને પ્રાપ્ત એવા શ્રમણ ભગવાન મહાવીરે પુષ્પિતાના દ્વિતીય અધ્યયનમાં પૂર્વોક્ત અર્થાનું નિરૂપણ કર્યું છે તે હે ભદન્ત ! ત્રીજા અધ્યયનમાં તેમણે કયા અર્થાનું નિરૂપણ કર્યુ. છે ? હૈ જમ્મૂ! તે કાલે તે સમયે રાજગૃહ નામે નગર હતુ. ગુણશિલક નામે શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy