SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ २५९ सुन्दरबोधिनी टीका वर्ग ३ अध्य. १ अङ्गति गाथापति गोयमा ! चंदस्स जाव जोइसरनो सा दिव्या देविडा० । चंदेणं भंते ! जोइसिंदे जोइसराया ताओ देवलोगाओ आउक्खएणं ३ चइत्ता कहिं गच्छिहिइ २ ? गोयमा ! महाविदेहे वासे सिजिहिइ५ एवं खलु जम्बू ! समणेणं० निक्खेवओ ॥२॥ ॥पढमं अज्झयणं समत्तं ॥ १॥ गौतम ! चन्द्रस्य यावत् ज्योतीराजस्य सा दिव्या देवऋद्धिः । चन्द्रः खलु भदन्त ! ज्योतिरिन्द्रो ज्योतीराजस्तस्मादेवलोकादायुःक्षयेण ३ च्युखा कुत्र गमिष्यति २ ? गौतम ! महाविदेहे वर्षे सेत्स्यति५ । एवं खलु जम्बूः ! श्रमणेन० निक्षेपकः ॥२॥ ॥ इति प्रथमाध्ययनम् ॥ टीका'तेणं कालेणं' इत्यादि । तस्मिन् काले तस्मिन् समये पार्श्व:= त्रिविशः पार्श्वनामा तीर्थङ्करः, अर्हन् चतुर्विधघातिकर्मनिवारकः केवलज्ञानकेवलदर्शनसम्पन्नः, पुरुषादानीयः पुरुषैः मुमुक्षुभिर्जनैः खकल्याणार्थमादीयत 'तेणं कालेणं' इत्यादि उस काल उस समयमें पार्श्व प्रभु तेवीसवें तीर्थङ्कर ज्ञानावरणीय, दर्शनावरणीय, मोहनीय और अन्तराय इन चार घाति कर्मों के निवारक केवलज्ञान, केवलदर्शनसे युक्त, मुमुक्षुजनोंसे सेव्य अथवा पुरुषोके बीचमें उनका वचन आदानीय= तेणं कालेणं' इत्यादि. તે કાલે તે સમયે પાર્શ્વ પ્રભુ તેવીસમાં તીર્થકર જ્ઞાનાવરણીય દર્શનવરણીય, મોહનીય તથા અંતરાય એ ચાર ઘાતી કર્મોના નિવારક, કેવલજ્ઞાન કેવલદર્શનથી યુક્ત, મુમુક્ષુ જનેથી સેવ્ય, અથવા પુરૂષોની વચમાં તેમનું વચન શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy