SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २३४ २ कल्पावतंसिकासूत्र कृष्ण-वीरकृष्ण-रामकृष्णपुत्राणां पद्मसेन-पद्मगुल्म-नलिनीगुल्मकुमाराणां त्रीणि त्रीणि वर्षाणि व्रतपर्यायः, पुनर्द्वयोः पितृसेनकृष्ण-महासेनकृष्णपुत्रयोः आनन्द-नन्दनकुमारयोः द्वे द्वे वर्षे । इत्थं श्रेणिकनप्तॄणां श्रेणिकपौत्राणां दशानामपि पर्यायः संयमपर्यायो ज्ञातव्यः । आनुपूर्व्या क्रमेण उपपातः= देवलोकेषु जन्म मोच्यते-प्रथमः पद्मः १ सौधर्म सौधर्माख्यप्रथमदेवलोके उत्कृष्टद्विसागरोपमस्थितिको देवो जातः । एवं द्वितीयः महापद्मः २ ईशाने द्वितीये देवलोके उत्कृष्टेन किंचिदधिकद्विसागरोपमस्थितिकोऽभूत् । तृतीयः भद्रो मुनिः ३ सनत्कुमारे तृतीये देवलोके उत्कृष्टसप्तसागरोपमस्थितिकः, चतुर्थः-सुभद्रो मुनिः ४ माहेन्द्रे चतुर्थे देवलोके उत्कृष्टेन किंचिदधिकसप्तगारोने तीन २ वर्ष, पितृसेनकृष्ण महासेनकृष्णके पुत्र आनन्द और नन्दनने दो-दो वर्ष संयम पाला । ये दसों श्रेणिक राजाके पोते थे। अब कौन किस देवलोंकमें गये यह क्रमसे बतलाते हैं। (१) पद्य-सौधर्म नामक प्रथम देवलोकमें उत्कृष्ट दो सागरोपमकी स्थितिवाले, (२) महापद्म-ईशान नामक दूसरे देवलोकमें उत्कृष्ट दो सागरोपम झाझेरी ( कुछ अधिक ) स्थितिवाले, (३) भद्र-सनत्कुमार नामक तीसरे देवलोकमें उत्कृष्ट सात सागरोपमकी स्थितिवाले, (४) सुभद्र मुनि-माहेन्द्र नामक चतुर्थ અનગારોએ ત્રણ ત્રણ વર્ષપિતૃસેનકૃષ્ણ, અને મહાસેનકૃષ્ણના પુત્ર આનંદ અને નંદને બે બે વર્ષ સંયમ પાળે. આ દશેય શ્રેણિક રાજાના પૌત્ર હતા. હવે કોણ ક્યા દેવલોકમાં ગયા તે કમથી બતાવીએ છીએ – (१) ५-सौधर्भ नामे प्रथम पता गया. (२) मा५५-शान नामे બીજા દેવલેકમાં ઉત્પન્ન થયા. (૩) ભદ્ર-સનકુમાર નામે ત્રીજા દેવલોકમાં ઉત્પન્ન થયા. (૪) સુભદ્રમુનિ મહેન્દ્ર નામે ચેથા દેવલોકમાં ઉત્પન્ન થયા. શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy