SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टोका राजा कूणिक-चेटकको युद्ध स्थितैः तूणैः शरधानीभिः ‘भाता' इति भाषायाम् सजीवैः ज्यासहितैः समत्यश्चैः धनुभिः चापैः, समुक्षिप्तैः प्रक्षिप्तैः शरैः बाणैः, समुल्लालिताभिः= आस्फालिताभिः डावाभिः वामभुजाभिः, अवसारिताभिः-दूरीकृताभिः उरुघण्टाभिः विशालघण्टाभिः क्षिप्रतूरेण अतिशीघ्रण वाद्यमानेन तूर्येण महता-विशालेन उत्कृष्टसिंहनाद-बोल-कलकल-रवेण उत्कृष्टः भयङ्करः सिंहनादः सिंहगर्जनवत् बोलः कोलाहलः कलकल: व्याकुलः श्रोतुर्महाभयजनको यो रवः शब्दस्तेन समुद्ररवभूतमिव वेलाकुलजलनिधिप्रचण्डभूतसदृशं शब्दं कुर्वाणे सर्वऋद्धया सकलयुद्धसामग्रया युक्ते आस्तां, तत्र यावत् रवेण चीत्कारादिभयानकशब्देन हयगताः अश्वारूढाः हयगतैः अश्वारूढैः सह, गजगताः गजारूढाः गजगतैः गजारूढैः सह, रथगताः रथारूढाः रथगतैः रथारूढः धनुषोंसे, छोडे हुए बाणोंसे, अच्छी तरह फटकारते हुए डाबी भुजाओंसे, दूरपर टांगी हुई विशाल घण्टाओंसे, अत्यन्त शीघ्रतासे बजाये जाते हुए भेरी आदि बाजोंसे, भयंकर सिंह नादके सदृश कोलाहलसे, समुद्रकी वेलाकी आवाजके समान आवाज करती हुई, तथा सभी युद्ध सामग्रियोंसे युक्त थी, वहां भीषण हुङ्कार करते हुए घुडसवार घुडसवारोसे, हाथीवाले हाथीवालोंसे, रथी रथिकोंसे, पैदल पैदलसे, इस प्रकार एक दूसरेके साथ युद्ध करनेके लिये संनद्ध हो गये। રેથી, ચડાવેલા ધનુષ્યોથી, છેડેલા બાણથી, સારી રીતે ફટકારતા ડાબી ભુજાએથી, છેટે ટાંગેલી વિશાલ ઘંટાઓથી, અત્યંત શીઘ્રતાથી બજાવાતા ભેરી આદિ વાજાંએથી, સિંહનાદ જેવા કલાહલથી સમુદ્રની ઓળના જેવા અવાજ કરતી, તથા તમામ યુદ્ધસામગ્રીથી યુક્ત હતી. ત્યાં ભીષણ હુંકાર કરતા કરતા ઘોડેસવારે ઘોડેસવારની સાથે, હાથીવાળાએ હાથીવાળાઓની સાથે, રથી રથીઓ સાથે, પાયદલ લશ્કર પાયદલની સાથે, આ પ્રકારે એક બીજા સાથે યુદ્ધ કરવા માટે તૈયાર થઈ ગયા. શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy