SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका कूणिक को श्रेणिकका परिचय १४९ टीका 'तएणं से' इत्यादि-ततः राज्यमाप्त्यनन्तरं स कूणिको राजा जन्यदा कदाचित् कस्मिंश्चित्समये स्नातः यावत् सर्वालङ्कारविभूषितः चेल्लनाया देव्याः निजमातुः पादवन्दक: चरणौ वन्दितुं सहर्ष ससम्भ्रमं हव्यं= शीघ्रम् आगच्छति । ततः आगमनानन्तरं खलु-निश्चयेन स कूणिको राजा निजमावरं चेल्लनां देवीम् अपहतमनःसंकल्पां यावत् ध्यायन्तीम् आर्तध्यानं कुर्वन्ती पश्यति, दृष्ट्वा चेल्लनाया देव्याः पादग्रहणं करोति चरणौ वन्दते, कृता चरणवन्दनं विधाय चेल्लनां देवीमेवमवादीत्-हे अम्ब ! किं खलु-किमर्थं तव न तुष्टिः=न सन्तोषः वा-अथवा नोत्सवान चितोल्लासः, वा न हर्षः= 'तएणं से' इत्यादि इसके अनन्तर एक दिन वह राजा कूणिक सभी प्रकारके वस्त्र ओर अलकारोंसे सज्जित होकर अपनी माता चेल्लना देवीके चरण वन्दनके लिये हर्ष एवं उत्सुकताके साथ जल्दी २ आये, और उन्होंने अपनी माताको दीन हीन अवस्थमें आर्तध्यान करती हुई देखा । वह आर्तध्यान करती हुई चेलना देवीको चरणवन्दन करके बोले-हे जननि ! मैं अपने तेज-प्रतापसे महाराज्याभिषेकके साथ इस 'तएणं से ईत्यादि ત્યાર પછી એક દિવસ તે રાજા કૃણિક તમામ પ્રકારના વસ્ત્ર અને અલંકારોથી સજિજત થઈ પિતાની માતા ચેલના દેવીના ચરણ-વંદન માટે હર્ષ અને ઉત્સુક્તાની સાથે જલદી-જલદી આવ્યું. અને તેણે પોતાની માતાને દીન હીન અવસ્થામાં આર્તધ્યાન કરતી જોઈ. તે આર્તધ્યાન કરતી ચેલ્લના દેવીનાં ચરણ વંદન કરીને બે-તે જનની ! હું પિતાના તેજ-પ્રતાપથી મહારાજ્યા શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy