SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ निश्यावलिका सूत्र १४० र्थकाः, यद्वा-' व्यलीके' ति छाया व्यलीका = पतिमतिकूलाचरणेन सापराधा करतलपरिगृहीतं शिर आवर्त्त दशनखं मस्तकेऽञ्जलिं कृत्वा श्रेणिकस्य राज्ञो= राजसम्बन्धिनम् एतम् - दारकपरिपालननिदेशरूपम् -अर्थम् = पुत्ररक्षणनिदेशं प्रतिश्रृणोति = स्वीकरोति, स्वीकृत्य तं दारकं = अनुपूर्वेण यथावत् संरक्षन्ती सगोपयन्ती संवर्द्धयति - पालनपोषणादिना वृद्धिं नयति ॥ ३४ ॥ मूलम् तए णं तस्स दारगस्स एगते उक्कुरुडियाए उज्झिमाणस्स अग्गं गुलियाए कुक्कुडपिच्छएणं दूमिया यावि होत्था, अभिक्खणं अभिक्खणं पूयं च सोणियं च अभिनिस्सवइ । तए णं से दारए वेयणाभिभूए समाणे महया महया सद्देणं आरसइ । तरणं सेणिए राया तस्स दारगस्स आरसित - सहं सोचा निसम्म जेणेव से दारए तेणेव उवागच्छर, उवागच्छित्ता तं दारगं करतलपुडेणं गिues गिण्हित्ता तं अग्गंगुलियं आसयंसि पक्खिवइ, पक्खिवित्ता पूयं च सोणियं च आसएणं आमुसइ । तर गं से दारए निव्वुए निव्वेयणे तुसिणीए संचिवइ । जाहे वि य णं से दारए वेयणाए अभिभूए समाणे महया महया सद्देणं आरसइ ताहे वि य णं सेणिए राया जेणेव से दारए तेणेव उवागच्छइ, उवागच्छित्ता, तं दारमं करतलपुडेणं गिues, तं चैव जाव निव्वेयणे तुसिणीए संचि । पतिके प्रतिकूल आचरणसे रानीको अतिशय खेद और पश्चात्ताप हुआ । बाद वह हाथ जोडकर सविनय पुत्रपालनरूप राजाकी आज्ञाको स्वीकार कर बालकका भलीभाँति पालन करने लगी ॥ ३४ ॥ પતિના વિરૂદ્ધ આચરણથી રાણીને અતિશય ખેદ અને પશ્ચાત્તાપ થયા બાદ હાથ જોડીને સવિનય પુત્રપાલન રૂપ રાજાની આજ્ઞાના સ્વીકાર કરી બાળકનું સારી રીતે पान रखा लागी. (३४) શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy