SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका चेलनाको श्रेणिकका उपालम्भ १३७ एवम् अनेन प्रकारेण संप्रेक्षते = विचारयति, संप्रेक्ष्य दासचेटीं शब्दयति- आहयति शब्दयिता एवम् = वक्ष्यमाणम् अवादीत् - हे देवानुमिये ! त्वं खलु गच्छ एनं दारकमेकान्ते उत्कुरुटिकायामुज्झ = प्रक्षिप | ततः = चेल्लनया देव्यैवमुक्ता सती सा दासचेटी 'तथास्तु' इति - कृत्खा करतलपरिगृहीतमञ्जलिपुटं मस्तके कृला - निधाय चेलनाया देव्या एनम्-अर्थम् = निदेशम् विनयेन प्रतिशृणोति = स्वीकरोति प्रतिश्रुत्य तं दारकं करतलपुटेन गृह्णाति, गृहीत्वा यत्रैव अशोकवनिका - अशोकवाटिका तत्रैवोपागच्छति, उपागत्य तं दारकमेकान्ते उत्कुरुटिकायामुज्झति - प्रक्षिपति । ततः खलु तेन दारकेण एकान्ते उत्कुरुटिकायामुज्झितेन सता साऽशोकवनिका उद्योतिता - प्रकाशिता चाऽप्यभवत् । ततः = दारकप्रक्षेपणानन्तरं स श्रेणिको राजा अस्याः कथायाः = दारकप्रक्षेपणवृत्तान्तस्य लब्धार्थ :- ज्ञातसमाचारः सन् यत्रैवाशोकवनिका तत्रैवो ऐसा अपने मनमें विचारकर दासीको बुलवाया और उससे कहा - हे देवानुप्रिये ! इसको छिपाकर लेजा और एकान्त उकरडीपर डाल आ । इस तरह चेलना रानीकी आज्ञा पाकर दासीने उस बालकको हाथोंसे उठाया और अशोकवाटिकामें जाकर एकान्त स्थानमें उकरडीपर डाल दिया । वह बालक बडा तेजस्वी था इस कारण उससे अशोकवाटिका प्रकाशयुक्त हो गयी | पश्चात् राजा श्रेणिकको किसी तरह विदित हुआ कि रानी चेल्लनाने जन्मते આવી રીતે ચેલના રાણીની આજ્ઞા થતાં દાસીએ તે બાળકને હાથ વડે ઉપાડીને અશોકવાટિકામાં જઈને એકાંત સ્થાનમાં ઉકરડે ફ્રેંકી દીધા. તે બાળક બહુ તેજસ્વી હતા આ કારણે તેનાથી અશાક-વાટિકા પ્રકાશયુક્ત ખની ગઈ. પછી રાજા શ્રેણિકના જાણવામાં કોઈ રીતે આવ્યું કે રાણી ચેલનાએ શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy