SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका चेलना रानीका दोहद १२७ वरगयं ठवावेs, ठवावित्ता चेल्लणाए देवीए अहे सपक्खं सपडिदिर्सि सेणियं रायं सयणिज्जंसि उत्ताणगं निवज्जावेइ, सेणियस्स रन्नो उदरवलिमसाई कप्पणीकप्पियाई करेइ, करिता से य भायणंसि पक्खिवति । तणं से सेणिए राया अलियमुच्छियं करेड़ करिता मुहुत्तंतरेणं अन्नमन्नेणं सद्धिं संलवमाणे चिट्ठर । तणं से अभयकुमारे सेणियस्स रन्नो उदरवलिमंसाई गिuts, गिव्हित्ता जेणेव वेल्लणा देवी तेणेव उवागच्छर, उवागच्छित्ता चेल्लणाए देवीए उबणे । तणं सा चेल्लमा देवी सेणियस्स रनो तेहिं उदरवलिमंसेहिं सोल्लेहिं जा दोहलं विus | तणं सा चेल्लणा देवी संपुण्णदोहला एवं संमाणियदोहला विच्छिन्नदोहला तं गन्धं सुहं सुहेणं परिवहइ ॥ ३१ ॥ छाया ततः खलु सः अभयः कुमारस्तभाई मासं रुधिरं कल्पनीकल्पितं करोति, कृत्वा यत्रैव श्रेणिको राजा तत्रैवोपागच्छति, उपागत्य श्रेणिकं राजानं रहसितं शयनीये उत्तानकं निषादयति, निषाद्य श्रेणिकस्योदरवलिषु तदा मांस रुधिरं विरावयति, विराव्य, बस्तिपुटकेन वेष्टयति, वेष्टयित्वा स्रवन्तीकरणेन करोति कृत्वा चेल्लनां देवीमुपरिप्रासादे अवलोकनवरगतां स्थापयति, स्थापयित्वा चेल्लनाया देव्या अधः सपक्षं सप्रतिदिक् श्रेणिकं राजानं शयनीये उत्तानकं निषादयति, श्रेणिकस्य राज्ञ उदरवलिमांसानि कल्पनीकल्पितानि करोति, कृत्वा तच्च भाजने प्रक्षिपति । ततः खलु स श्रेणिको राजा अलीकमूर्च्छा करोति, कृत्वा मुहूर्तान्वरेण अन्योऽन्येन सार्द्धं संलपन् तिष्ठति । શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy