SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ निरयावलिकासूत्र छायाकालः खलु भदन्त ! कुमारः कीदृशैरारम्भैः, कीदृशैः समारम्भैः, कीदृशैः आरम्भसमारम्भैः, कीदृशैभॊगैः, कीदृशैः संभोगैः, कीदृशैः भोगसंभोगैः कीदृशेन वा अशुभकृतकर्मप्राग्भारेण कालमासे कालं कृत्वा चतुर्थी पङ्कप्रभायां पृथिव्यां यावत् नैरयिकतया उपपन्नः ?। एवं खलु गौतम ! तस्मिन् काले तस्मिन् समये राजगृहं नाम नगरमभूत् ऋद्धस्तिमितसमृद्धम् । तत्र खलु राजगृहे नगरे श्रेणिको नाम राजाऽभूत् महा० । तस्य खलु श्रेणिकस्य राज्ञो नन्दा नाम देवी अभूत् मुकुमारा० यावत् विहरति । तस्य खलु श्रेणिकस्य राज्ञः पुत्रो नन्दाया देव्या आत्मजः अभयो नाम कुमारोऽभूत् सुकुमारः यावत् सुरूपः साम-दान-भेद-दण्डकुशलः, यथा चित्तो यावद् राज्यधुरायाश्चिन्तकोऽभूत् ॥२३॥ टीकाकालकुमारः खलु हे भदन्त ! कीदृशैः आरम्भैः हिंसादिकसावद्यानुष्ठानैः, समारम्भैः खङ्गादिना पाण्युपमर्दनरूपव्यापारैः, आरम्भसमारम्भैः= आरभ्यन्ते-विनाश्यन्ते जीवा यैर्हिसादिव्यापारैरित्यारम्भास्तेषां समारम्भाः पुनः श्री गौतम स्वामी पूछते हैं:-'कालेणं भंते' इत्यादि । हे भदन्त ! वह कालकुमार हिंसा झूठ आदि सावद्य अनुष्ठानरूप आरम्भसे तलवार आदि शस्त्रोद्वारा प्राणियोंका उपमर्दनरूप समारम्भसे, जिससे प्राणियोंका संहार होता है ऐसे आरम्भके आचरण करनेसे, किस तरहके शब्दादि विषय भोगोंसे तथा धुन: गौतम स्वामी पुछे छ:-'कालेण भंते' त्याहि. હે ભદંત ! તે કાલકુમાર હિંસા, ઠ, આદિ સાવદ્ય અનુષ્ઠાનરૂપ આરંભથી, તલવાર આદિ શસ્ત્રોથી પ્રાણિઓને નાશ કરવારૂપ, સમારંભથી, જેનાથી પ્રાણિઓને સંહાર થાય એવા આરંભનું આચરણ કરવાથી, શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy