SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ निरयावलिकासूत्र न्वितध्यानयुक्तेत्यर्थः, 'अवमथिते 'ति-अवमथितानि-अधाकृतानि नयनवदनरूपाणि कमलानि यया सा तथा, प्रबलदुःखेन निम्नम्लाननेत्रमुखकमलेत्यर्थः, 'दीने 'ति-दीनस्य अकिंचनस्येव विवर्ण-कान्तिरहितं मुखं यस्याः सा तथा= शोकम्लानवदनेत्यर्थः, 'मनोमानसिकेने 'ति-मनसि भवं मानसिकं दुःखं मनस्येव, न बहिः, वचनादिभिरप्रकाशितत्वात् यत् तन्मनोमानसिकं, तेन दुःखेन अभिभूता व्याप्ता, शोकसागरप्रविष्टा ध्यायति-आर्तध्यानं करोति, इति ॥१४॥ मूलम्तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसरिए । परिसा निग्गया । तए णं तीसे कालीए देवीए, इमीसे कहाए लढाए समाणीए अयमेयारूवे अज्झथिए जाव समुप्पजित्था ॥ १५ ॥ _छाया तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरः समवसृतः । परिषत् निर्गता । ततः खलु तस्याः काल्याः देव्याः एतस्याः कयायाः लब्धार्थायाः सत्याः अयमेतद्रूपः आध्यात्मिकः यावत् समुदपद्यत ॥१५॥ हुए कमलके समान नेत्र और मुखको नीचा किये हुए बैठ गई, उसका मुख दीनजनके समान शोकाच्छादित-उदासीन हो गया । वह मानसिक दुःखोसे घिरी हुई शोकसागरमें डूबी हुई आर्तध्यानपरायणा थी। ॥ १४ ॥ લીધે કરમાઈ ગયેલાં કમળના જેવાં નેત્ર તથા મુખને નીચું કરીને બેસી ગઈ. તેનું મુખ ગરીબ માણસના જેવું કારછાદિત (દીલગીરીથી છવાઈ ગયેલું) ઉદાસીન થઈ ગયું તે માનસિક દુખેથી ઘેરાયેલી શોકના સાગરમાં ડૂબી જવાથી આર્ત ध्यानपराय ती. (१४) શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy