SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू०५ मुहूर्तगतिनिरूपणम् प्राप्तता परिमाणात् पंचाशीतिर्योजनानि नव षष्ठिभागा योजनस्य एकस्प षष्टिभागस्य सम्बधिनः पष्टिभागाः इत्येवं राशौ शोधिते एतत् परिमाणमुपपद्यते एतच्च पूर्व कथितं तथाप्यत्र प्रस्तुत मण्डलस्योत्तरायणगतमण्डलानामवधिभूतत्वेनान्यमण्डलकरणनिरपेक्षतया करणान्तरं कृतमिति । इदं च सर्वाभ्यन्तरानन्तरमण्डलात् पूर्वानुपूा गुणितं ज्यशीत्यधिकशततमं भवति प्रतिमण्डलं चाहोरात्रगणनात् अहोरात्रोपि उपशीत्यधिकशततमः तेनायं दक्षिणायनस्य चरमो दिवस इत्यावेदयितुमाह-एसणं पढमे छम्मासे इत्यादि 'एस णं पढमे छम्मासे' एषः खलु प्रथमः षण्मासः एषो दक्षिणायनसम्बन्धि त्र्यशीधिकशतदिवसरूपो राशिः प्रथमषण्मासः अयनरूपः कालविशेषः षट्र संख्यका मासाः पिंडीभूता यत्र स पण्मास इति । 'एस णं पढमस्स छम्मासम्स पजवसाणे' एतत् खलु प्रथमस्य षण्मासस्य दक्षिणायनलक्षणस्य पर्यवसानम् ‘से सरिए' अथ सर्वबाह्यमंडलचारानन्तरं सूर्यः 'दोच्चे छम्मासे अयमाणे करण होता है । इस प्रकार इस मंडल में दृष्टिपथपासता का यथोक्त परिमाण होता है। यद्यपि उपान्त्य मंडल के दृष्टिपथप्राप्तता परिमाण से पिचासी योजन एवं एक योजन के साठिया नव भाग एकसाठ के साठवां भाग इस प्रकार राशि को शोधित करने पर यह प्रमाण प्राप्त होजाता है यह पहले कहा गया है तो भी यहां प्रस्तुत मंडल के उत्तरायणगत मंडल की अवधिभूत होने से अन्य मंडल करण की निरपेक्षा होनेसे करणान्तर किया है। यह सर्वाभ्यत्तर मंडल से पूानुपूर्वीसे गुणित करने पर एकसो तिरासी होता है। प्रति मंडल का अहोरात्र की गणनासे अहोरात्र भी एकसो तिरासी होजाता है। यह दक्षिणायन का अन्तिम दिवस है यह दिखलाने के लिए कहते है-'एसणं पढमे छम्मासे' यह प्रथम छह मास अर्थात् यह दक्षिणायन संबंधि एकसो तीरासी दिवसरूप राशि पहला छ मास अयनरूप काल विशेष छमास का समूह षटमास । 'एस गं पढमस्स छम्मासस्स पजयसाणे' यह पहला छ मास दक्षिणायन लक्षण પ્રાપ્તતાનું યથેક્ત પરિમાણ થઈ જાય છે. યદ્યપિ ઉપાંત્ય મંડળના દષ્ટિપથ પ્રાપ્તતા પરિમાણથી પંચાસી જન અને એક એજનના સાડિયા નવ ભાગ એકસાઠને સાઈઠ ભાગ આ રીતે રાશીને શોધિત કરવાથી આ પ્રમાણ મળી જાય છે. આ પહેલાં કહેવાઈ ગયેલ છે તે પણ અહીંયાં પ્રસ્તુત મંડળના ઉત્તરાયણ ગતમંડળની અવધિભૂત હોવાથી અન્યમંડળકરણની નિરપેક્ષા હોવાથી કરણાન્તર કહેલ છે. આ સર્વાભ્યન્તર મંડળથી પૂર્વાનુપૂર્વિથી ગુણવાથી એકસો વ્યાસી થાય છે. દરેક મંડળના આહેરાત્ર ગણવાથી અહોરાત્ર પણ એક વ્યાશીતમ થાય છે. આ દક્ષિણાયન છેલ્લે દિવસ છે તે બતાવવા भाटे ४ -'एसणं पढमे छम्मासे' २0 पडेसा छमास अर्थात् मा क्षियन संधी એકસે ચાસી દિવસ રૂપરાશિ પહેલા છ માસ અથનરૂપ કાળવિશેષ છ માસને સમહ घट्मास छ. 'एसणं पढमस्स छम्मासस्स पजवसाणे' मा ५डे छ मास दक्षिणायनना જદીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy