SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - सप्तमवक्षस्कार: सू० ५ मुहूर्त गति निरूपणम् ४७ षष्ठि संख्या भागे दत्ते सति लब्धं भवति यथोक्तमत्रमंडले मुहूर्तगतिप्रमाणं ५२५१ । अथवा पूर्व मंडलपरिश्यपरिमाणादस्य परिरयपरिमाणे व्यवहारतः परिपूर्णान्यष्टादशयोजना निवर्द्धन्ते निश्चयनयापेक्षयातु किंचिह्नानि अष्टादशयोजनानां षष्ठिसंख्यया भागे दत्ते सति लभ्यते अष्टादशभागा योजनस्य से भागाः प्राक्तन मंडलगत मुहूर्त्तगतिपरिमाणेऽधिhair प्रक्षिप्यन्ते ततो भवति यथोक्तं तत्र मंडले मुहूर्त्तगतिप्रमाणमिति । अत्रापि दृष्टिपथप्राप्तता विषयं परिमाणं दर्शयितुमाह-तयाण मित्यादि, ' तयाणं इह गयस्स मणुसस्स' यदा खलु सर्वाभ्यन्तरद्वितीयमंडले सूर्यश्चरति तदा तस्मिन्काले खलु इह गतस्य मनुष्यस्य भरत क्षेत्रगतानां मनुष्याणाम् 'सीयालीसाए जोयणसदस्सेहि' सप्तपंचाशता योजनसहस्रैः 'एगूणा सीए - जोयणसए' एकोनाशीति योजनशतेन एकोनाशीत्यधिक योजनशतेनेत्यर्थः 'सत्तावण्णय सहिभाएहिं जोयणस्स' सप्तपञ्चाशत् पष्ठिभाग योजनस्य 'सद्विभागं च एगप्रमाण में व्यवहार से पूरा अठारह योजनकी वृद्धि होती है, निश्चय नय की अपेक्षातो कुछ कम अठारह योजन को ६० का भाग देनेपर योजन का अठारह भाग प्राप्त होते हैं । वे भाग के मंडलगत मुहूर्त गति के परिमाण में अधिक रूप से छोड़े जाते हैं। उससे उसमंडल में मुहूर्तगति का प्रमाण यथोक्त रूप से हो - जाता है। यहां पर भी विषय को दृष्टिगोचर करने वाले परिमाण दिखाने के लिए कहते हैं - 'ताणं इह गयस्स मणुसस्स' जब सर्वाभ्यन्तर के दूसरे मंडल में सूर्य गति करता है, उस काल में इस मनुष्य लोक में रहे हुए अर्थात् भरतक्षेत्र गत मनुष्यों को 'सीयालीसाए जोयणसहस्से हिं' सेंतालीस हजार योजन 'एगूणासीए जोयणसए' उन्नासीसो योजन अर्थात् एकसो उन्नासी योजन 'सत्तावण्ण य 1 भाएहिं जोयणस्स एक योजनका साठिया सतावनवां भाग 'सट्ठि भागं च एसट्ठिधा छेत्ता' एक योजनके साठवें भागको इकसठसे छेद देकर अर्थात् ક્ષાથી છે. તથા નિશ્ચયનયની અપેક્ષાથી કઇક કમ ૩૧૫૧૦૯ કહેલ છે. તેમાં પૂર્વોક્ત યુક્તિથી ૬૦ ની સખ્યાથી ભાગ કરવાથી આ મંડળમાં યથાક્ત મુહૂત ગતિનું પ્રમાણ પ૨૫૧૭ મળી જાય છે. અથવા પૂર્વમંડળની પરિધીના પ્રમાણથી આની પરિધીના પ્રમાણમાં વ્યવહારથી પૂરા અઢાર ચેાજન વધે છે. નિશ્ચયનયની અપેક્ષાએ તે કાંઇક એાછા અઢાર ચેાજનને સાડથી ભાગવાથી ચેાજનના અઢારમા ભાગ મળી જાય છે, તે ભાગ પહેલાની મંડળગત મુહૂર્ત ગતિના પરિમાણમાં અધિકપણાથી છેડવામાં આવે છે. તેથી એ મંડળમાં મુહૂગતિનું પ્રમાણ યથાક્તપણાથી થઈ જાય છે અહીંયા પણ વિષયને दृष्टिगोयर उरवावाजा परिभाग मताववा भाटे हे छे- 'तयाणं इहायरस मणुसरस' જ્યારે સર્વાભ્યન્તરના ખીજા માંડળમાં સૂર્ય ગતિ કરે છે. એ સમયમાં આ મનુષ્યલેાકમાં रहेनारा अर्थात् भरतक्षेत्रमा रहेसा मनुष्याने 'सीयालीसाए जोयणसहस्साह' सुडतालीस हमर योन 'एगूणा सीए जोयणसए' अगन्यासीसो योन अर्थात् सो मोगए। मेसी જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy