SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ ५४८ जम्बूद्वीपप्रज्ञप्तिसूत्रे श्यन्ते रागद्वेषादिकाः संसारण भावा यत्र सा मिथिला तस्यां नगर्याम् 'मणिभद्दे चेहए' मणिभद्रनामकचेत्ये-व्यन्तरायतने 'वहूणं समणाणं बहूणं समणीणं' बहूनाम्-अनेकेषां श्रम. णानां तथा बहीनां श्रमणीनाम् 'बहूणं सावयाणं बहूणं सावियाणं' बहूनामनेकैषां श्रावकाणां सर्वज्ञवाक्यश्रोत गृहस्थानाम् बहीनां मनेकासां श्राविकाणाम् 'बहणं देवाणं बहूण देवीणं' बहुनामनेकेषां देवानां शक्रादीनां बहीनां देवीनां च 'मज्झगए' मध्यगतः एतेषांमध्ये समुपविष्टः नतु एकान्ते-एकस्य-एकव्यक्ति विशेषस्य पुरतः एव माइक्खइ' एवम्पूर्ववर्णितानुसारेणआख्याति प्रथमतो वाक्य (वाच्य) मात्र कथनेन ‘एवं भासई' एवं भाषते विशेषवचनकथनतः 'एवं पण्णवेइ' एवं यथोक्तप्रकारेण प्रज्ञापयति व्यक्तपर्यायवनतः एवं परूवेइ' एवं प्ररूपयति हेतु दृष्टान्तप्रदर्शनद्वारेण ।। सम्प्रति-आख्येयस्य वस्तुतोऽभिधानमाह-'जंबुद्दीव' इत्यादि, 'जंबुद्दीव पन्नत्तीणामति अज्जो' हे आर्य ! सुधर्मस्वामिनः सम्बोधनं जम्बूस्वामिनं प्रति हे आर्य ! एतस्य शाखस्य के निरूपक होते हैं । अतः श्रमण परित्यक्त बाह्य आभ्यन्तर परिग्रह वाले-ऐसे सकल पदार्थावबोधक केवल ज्ञान सहित भगवान महावीर ने संसार में परिभ्र. मण के कारणभूत रागद्वेषादिक विभाव भावों को नष्ट करने की साधनभूत होने से सार्थक नामवाली मिथिला नगरी में जहां मणिभद्र नामका व्यन्तरायतन था वहां 'बहुणं समणाणं बहुणं समणीणं, बहणं सावयाणं, बहणं सावियाणं, बहुणं देवाणं, बहुणं देवीणं मज्झगए' अनेक श्रमणजनों के अनेक श्रमणियो के, अनेक भावकों के, अनेक श्राविकाओं के, अनेक देवों के एवं अनेक देवियों के बीच में बैठकर 'एवमाइक्खइ, एवं भासइ, एवं पण्णवेइ, एवं परूवेई' इस पूर्वोक्त प्रकार से प्रतिपादन किया है जुदे २रूप में अच्छी तरह से समझाया हैं एवं हेतु दृष्टान्त आदि द्वारा अपने कथन का समर्थन किया है, 'जंबुद्दीव पण्णत्ती णामति अज्जो' हे आर्य-'यह-जम्बू स्वामी के प्रति सुधर्मस्वामी का संबोधनवाक्य है। આવ્યન્તર પરિગ્રહવાળા-સકળ પદાર્થોવધક કેવળજ્ઞાન સહિત ભગવાન મહાવીરે સંસા૨માં પરિભ્રમણના કારણભૂત રાગદ્વેષાદિક વિભાવ ભાવેનો નાશ કરવાના સાધનભૂત હોવાથી સાર્થક નામવાળી મિથિલાનગરીમાં જ્યાં મણિભદ્ર નામનું વ્યત્તરાયતન હતું ત્યાં “api समणाणं, बहूणं समणीणं, बहूणं सावयाणं, बहूणं सावियाणं, बहूणं देवाणं, बहूणं देवीणं मझगए' भने श्रमानानी, भने श्रमरियानी, भने श्रापानी भने श्राविधायनी मन वानी तथा भने विमानी क्यमा मेसीन 'एवमाइक्खइ, एवं भासइ, एवं पण्णवेद एव परूवेइ' मा पूर्वरित रथी डेस छे-सामान्य ३५थी प्रतिपादन यु छ, વિશેષ રૂપથી પ્રતિપાદન કર્યું છે, ભિન્ન ભિન્ન સ્વરૂપે સારી પેઠે સમજાવ્યું છે અને હેતુ ४ia मा २ पोताना थननु समर्थन यु छ, 'जंबूहीवपण्णत्ती णामति अज्जो' ખૂવામીને ઉદ્દેશીને કરેલું સુધર્મવામીનું સાધન વાકય છે કે આ જમ્બુદ્વીપ પ્રજ્ઞપ્તિ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy