________________
५४६
जम्बूद्वीपप्रज्ञप्तिसूत्रे वक्षाधिको द्वीपो जम्बूद्वीप इति कथितं भवतीति । अथवा-'जंबूए सुदंसणाए अणाढिए. णामं देवे महड्डिए पलियोवमट्टिइए परिवसई' जम्ब्वा सुदर्शनायामनाढयो नामा देवो महदिको यावत् पल्योपमस्थितिकः परिवसति अत्र यावत्पदात् महाद्युतिको महायशो महाबलो इत्यादि, विशेषणानां ग्रहणं भवति, तत्र-महती-अनेकप्रकारा ऋद्धिर्विद्यते यस्य स महर्द्धिकः, महती द्युतिराभणवस्त्रादि कृता शोभाविद्यते यस्य स महाद्युतिकः, तथा महादतिशायि यशः कीर्तिविते यस्य स महायशाः, तथा-महत्वलं शारीरिकं पराक्रमः पुरुषकारश्च यस्य स महाबलः, पल्योपप्रमाणा स्थितिः-आयुष्यं यस्य स पल्योपमस्थितिकः एतादृशो देवः परिवसति, 'से तेणटेणं गोयमा ! एवं बुच्चइ जंबुद्दीवे दीवे इति' तत् तेनार्थेन गौतम ! एवमुच्यते-स्वाधिपत्यनादृतनामदेवाश्रयभूतया जम्ब्बोपलक्षितो प्रसङ्ग प्राप्त होजायगा इस तरह जम्बुवृक्षों की अधिकता वाला होने के कारण इस द्वीप का नाम जम्बूद्वीप ऐसा कहा गया है अथवा 'जंबूए सुदंसणाए अणाढिए णामं देवे महिड्डीए जाव पलिओवमहिइए परिवसइ, से तेणटेणं गोयमा ! एवं वुच्चइ जंबु दीवे दीवे इति' सुदर्शना नाम के जम्बू के ऊपर अनाढय नाम का मह द्धिक यावत् एक पल्योपम की स्थितिवाला देव रहता है यावत्पद से-'महायुतिको, महायशा, महाबलो' इसके इत्यादि विशेषणो का ग्रहण हुआ है अनेक प्रकार की ऋद्धि जिसके पास होती है उसका नाम महर्द्धिक है, आभरण वस्त्रादिकृत द्युति-शोभा से जो युक्त होता है वह महाद्युतिक है, जिसका यश अति
शयित होता है वह महायशा है, यह अनाढय नाम का देव भी ऐसा ही है, इसी लिये इसे 'महाद्युतिक' आदि विशेषणों से अभिहित किया गया है, इसका शारीरिक पराक्रम और पुरुषकार बहुत चढा बढा होता है इसलिये इसे महाबलकहा है इस कारण इस अनाढय देव का आश्रयभूत होने से हे गौतम ! इस આદિ વિશેષણમાં પ્રત્યક્ષ બાપાને પ્રસંગ આવી જશે. આ રીતે જબૂવૃક્ષની અધિક્તાવાળો હોવાના કારણે આ દ્વીપનું નામ જમ્બુદ્વીપ એ પ્રમાણે કહેવામાં આવ્યું છે अथवा-'जंबूए सुदंसणाए अणाढिए णामं देवे महिड्ढीए जाव पलिओवमट्ठिइए परिवसइ, से तेणगुणं गोयमा ! एवं वुच्चइ जंबुद्दीवे दीवे इति' सुशिना नामना पूवृक्ष ५२ અનાઢય નામને મહદ્ધિક યાવત્ એક પલ્યોપમની સ્થિતિવાળો દેવ રહે છે–ચાવતું ५४थी -'महाद्युतिको' महायशा महाबलो' सेना त्या विशेषणानु अ थयु छे. अने। પ્રકારની અદ્ધિ જેની પાસે હોય છે તેનું નામ મહદ્ધિક છે, આભરણવસ્ત્રાદિકૃત યુતિશેભાથી જે યુક્ત હોય છે તે મહાતિક છે, જેને યશ અતિશયિત હોય છે તે મહાયશા છે, આ અનાઢય નામને દેવ પણ આવો જ છે આથી તેને “મહાનિક આદિ વિશેષણથી અભિહિત કરવામાં આવ્યા છે, તેનું શારીરિક પરાક્રમ તથા પુરૂષકારપૌરૂષત્વ-ઘણું ઉચ્ચ કક્ષાનું હોય છે એટલે એને મહાબલ કહ્યો છે આ કારણે આ અનાઢય દેવના આશ્રયભૂત હોવાથી હે ગૌતમ ! આ દ્વીપનું નામ જમ્બુદ્વીપ એવું પડ્યું
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા