SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू०३३ जम्बूदीपस्यायामादिकनिरूपणम् ५३५ तीर्थकराणां जम्बूद्वीपमेरोः पण्डकवनेऽभिषेकशिलायामभिषिच्यमानत्वात् जम्बूद्वीपव्यपदेश पूर्वकमभिषेकस्य जायमानत्वेन उच्चत्वव्यवहारोऽपि आगमप्रसिद्ध खादविरुद्ध एवेति ॥ सम्प्रति जम्बूद्वीपस्य शाश्वतभावादिकं ज्ञातुं प्रश्नयनाह-'जंबुद्दी वे गं' इत्यादि, 'जंबुहीवेणं भंते ! दीवे' जम्बूद्वीपः खलु भदन्त ! द्वीपः सर्वद्वीपमध्यवर्तिद्वीपः, "किं सासए असासए' किं शाश्वतः-सर्वदाभावी अथवा अशाश्वतः न सर्वकालभावीति शाश्वताशाश्वत विषयकः प्रश्नः, भगवानाह-'गोयमा' इत्यादि 'गोयमा' हे गौतम ! 'सिय सासए सिय असासए' स्यात्-कथंचित् शाश्वतः-सर्वदाभावी. स्यात्-कथचित् अशाश्वतो न सर्वदाभावीकेनचिदरूपेण नित्यः केनचिद्रूपेणानित्य इत्यर्थः ननु शाश्वतत्वाशाश्वतत्वधमयोविरोधात कथमेकत्राधिकरणे द्वयोः समावेश इति ज्ञातुं प्रश्नयनाह-से केणटेणं' इत्यादि, ‘से केणदेणं भंते ! एवं बुच्चइ सिय सासए सिय असासए' तत्केनार्थेन भदन्त ! एवमुच्यते स्यात शाश्वतः स्यादशाश्वतः, कथमेकत्रविरुद्धधर्मयोः समावेश इति प्रश्नः, भगवानाह-'गोयमा' इस द्वीप में भी विरुद्ध नहीं पड़ता है इसी तरह जम्बूद्वीप समुत्पन्न तीर्थकरों का अभिषेक जम्बूद्वीपगत मेरु के पण्डकवन में अवस्थित अभिषेक शिला के ऊपर होता है इससे जम्बूद्वीप व्यपदेशपूर्वक अभिषेक होने के कारण इसमें उच्चत्व का व्यवहार भी आगमप्रसिद्ध होने से अविरुद्ध ही है।। ____ 'जंबुद्दीवे णं भंते ! दीवे किं सासए असासए' हे भदन्त !' जम्बूद्वीप नामका जो यह द्वीप है वह क्या शाश्वत है ? या अशाश्वत है ? सवेकाल भावी है या सर्वकालभावी नहीं है ? इसके उत्तर में प्रभुश्री कहते हैं-'गोयमा! सिय सासए सिय असासए' हे गौतम ! जम्बूद्वीप कथंचित् शाश्वत है और कथंचित् अशा. श्वत है अर्थात् जम्बूद्वीप किसी अपेक्षा नित्य है और किसी अपेक्षा अनित्य है, हे भदन्त ! शाश्वत और अशाश्वत ये दोनों धर्म एक अधिकरण में परस्पर આ દ્વીપમાં પણ વિરૂદ્ધ પડતું નથી એવી જ રીતે જમ્બુદ્વીપ સમુત્પન્ન તીર્થકરોને અભિષેક જમ્બુદ્વીપગત મેરૂના પડકવનમાં અવસ્થિત અભિષેક શિલાની ઉપર થાય છે આથી જમ્બુદ્વીપ વ્યપદેશપૂર્વક અભિષેક હેવાના કારણે એવામાં ઉચ્ચત્વને વ્યવહાર પણ આગમ પ્રસિદ્ધ હવાથી અવિરૂદ્ધ જ છે. 'जंबुद्दीवेणं भंते ! दीवे किं सासए असासए' : महन्त ! पूदी५ नमन। २ द्वीप છે તે શું શાશ્વત છે? અથવા તે અશાશ્વત છે? સર્વકાલભાવી છે અથવા સર્વકાલભાવી नथी ? मान उत्तरमा प्रभुश्री हे छ–'गोयमा ! सिय सासए सिय असासए' गौतम ! જમ્બુદ્વીપ કથંચિત્ શાશ્વત છે અને કથંચિત્ અશાશ્વત છે અર્થાત્ જમ્બુદ્વીપ કઈ અપેક્ષા નિત્ય છે જ્યારે કેઈ અપેક્ષા અનિત્ય છે. હે ભદન્ત ! શાશ્વત અને અશાશ્વત એ બંને ધર્મ એક અધિકરણમાં પરસ્પર વિરોધી હોવાના કારણે કઈ રીતે રહી શકે छ ? २॥ प्रशन Aami प्रभुश्री ३ छ-'गोयमा दव्वट्टयाए सासए' गौतम से જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy