SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू० ३१ चन्द्रस्याप्रमहिष्याः नामादिनिरूपणम् ५०७ सहेत्यादीनां सङ्ग्रहो भवति, 'दियाइ भोगभोगाइ भुंजमाणे विहरित्तए' दिव्यान्-विलक्ष. णान लोकातिशयिते भोगभोगान्, भोगयोग्या ये भोगाः शब्दादिका विषयास्तान् भोगभोगान् भुञ्जानो-भोगं कुर्वाणो विह मिति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'णो इणढे समटे नायमर्थः समर्थः अर्थात् हे गौतम ! यो यो कथितो भवता चन्द्रस्यान्तःपुरेण सह विहर्तुमित्यादि तमसंभवति । तत्र हेतुं प्रदर्शयितुं प्रश्नयन्त्राह-'से के. गटेणं' इत्यादि, 'से केणटे णं भंते ! जाव विहरित्तए' तत्केनार्थेन भदन्त ! एवमुच्यते चन्द्रो ज्योतिकेन्द्रो ज्योतिष्कराज श्चन्द्रावतंसके विमाने चन्द्रायां राजधान्यां सुधर्मायां सभाया मन्तःपुरेण सह विहर्तुं न समर्थ इति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'चंदस्स णं जोइसिंदस्स जोइसराजस्स' चन्द्रस्य खलु ज्योतिष्केन्द्रस्य ज्योतिष्क राजस्य 'चंदवडंसगे विमाणे' चन्द्रावतंसके विमाने 'चंदाए रायहाणीए' चन्द्रायां राजधान्याम् 'सभाए सुहम्माए' सभायां सुधर्मायाम 'माणवए चेइयखंभे माणवके चैत्यस्तम्भे 'वइरामएसु गोलवट्टसमुग्गएम' वज्रमयेषु गोलवृत्तसमुद्केषु 'बहुइओ जिणसकहाओ' बहूनि अनेकानि जिनसक्थीनि 'सनिखित्ताओ चिटुंति' सन्निक्षिप्तानि तिष्ठन्ति, 'ताओ णं चंदस्स अण्णेसि य बहूणं देवाणय' देवीणय' तानि खलु जिनसक्थीनि चन्द्रस्यान्येषां च बहूनां देवानां देवीनां च 'अचणिज्जाओ जाव पज्जुपासणिजाओ अर्चनीयानि यावत्पयुपासनीयानि 'से ते कर सकता है ? उत्तर में प्रभु कहते हैं-'गोयमा! णो इणढे समढे' हे गौतम! यह अर्थसमर्थ नहीं है-अर्थात्-चन्द्र अपने अन्तः पुर के साथ सुधर्मासभा में दिव्य भोगयोग्य भोगों को नहीं भोग सकता है 'से केणटेणं भंते !' हे भदन्त ! ऐसा आप किस कारण से कहते हैं ? उत्तर में प्रभु कहते हैं 'गोयमा! चंदस्स णं जोइसिंदस्स चंदवडे सए विमाणे चंदाए. सभाए सुहम्माए माणवए चेइय खंभे वइरामएसु गोलवदृसमुग्गएप्लु बहईओ जिणसकहाओ०) हे गौतम । ज्योति केन्द्र ज्योतिष्कराज चन्द्र की चन्द्रराजधानी में सुधर्मासभा में माणवक नामका एक चैत्यस्तम्भ है उसके ऊपर वज्रमय गोलवृत्त समुद्गकों में जिनेन्द्र देव की हड्डियां रखी हुई 'ताओ णं चंदस्स अण्णेसिं च बहूणं देवाण य देवीण य अच्चणिज्जाओ जाव ગૌતમ! આ અર્થ સમર્થ નથી અર્થાત્ ચન્દ્ર પિતાના અન્તઃપુરની સાથે સુધર્માસભામાં यि सागयोग्य सामान की शता नथी. 'से केणटेणं भंते !' ३ महन्त ! मा मा५ ध्या रथी ४ छ। ? समां प्रभु ४३ छ-'गोयमा ! चं दस्सणं जोइसि दस्स चंदाए० सभाए सुहुम्माए माणवए चेइयखंभे वइरामएसु गोलवट्टसमुग्गएसु बहूईओ जिणसकहाओ' હે ગૌતમ! તિર્મેન્દ્ર તિષ્કરાજ ચન્દ્રની ચન્દ્રા રાજધાનીમાં સુધર્માસભામાં માણવક નામને એક ચૈત્યસ્તમ્ભ છે. તેની ઉપર વજીમય ગાળવૃત્ત સમુદાકમાં જિનેન્દ્ર દેવના ।मे। रामेा छे. 'ताओणं चंदस्स अण्णेसि च बहूणं देवाण य देवीण य अच्चणिज्जाओ ज' पन्जुवासणिज्जाओ' ते essi यन्द्र भने अन्य पीया बारा अर्थनीय यावत् જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy