SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे मङ्गलमहाग्रहाणां पटलं भवेत् भौमादपि उपरि त्रीणि योजनानि मन्दसंज्ञिनां शनैश्चराणां महाग्रहाणां पटलं भवेत् एवं प्रकारेण ग्रहाणां नक्षत्राणां चावस्थानं ज्ञातव्यमिति ॥सू • २७॥ पञ्चमद्वारम् समाप्तम् ।। सम्प्रति-षष्ठं द्वारं पृच्छन्नाह --'जंबुद्दीवेणं' इत्यादि, मूलम्-जंबुद्दीवेणं भंते ! दीवे अट्टावीसाए णक्खत्ताणं कयरे णक्खत्ते सबभंतरिल्लं चारं चरइ, कयरे णक्खत्ते सव्वबाहिरं चारं चरइ, कयरे णक्खत्ते सव्वहिदिल्लं चारं चरइ, कयरे णक्खत्ते सव्वउवरिल्लं चारं चरइ ? गोयमा ! अभिई णक्खत्ते सव्वब्भंतरं चार चरइ, मूलो सव्व बाहिरं चार चरइ, भरणी सव्व हिडिल्लं साई सव्वुवरिल्लं चार चरइ। चंदविमाणे णं भंते ! किं संठिए पन्नत्ते ? गोयमा ! अद्धकविटुसंठाण संठिए सव्वफालियामए अब्भुग्गयमुसिए एवं सव्वाइं णेयब्वाई। चंदविमाणेणं भंते ! केवइयं आयामविक्खंभेणं केवइयं बाहल्लेणं पन्नत्ते ? गोयमा ! छप्पणं खलु भाए विच्छिण्णं चंदमंडलं होइ । अट्टावीसं भाए बाहल्लं तस्स बोद्धव्वं ॥१॥ अडयालीसं भाए विच्छिण्णं सूरमंडलं होइ चउवीसं खलु भाए बाहल्लं तस्स बोद्धव्वं ।२। दो कोसे य गहाणं णक्खत्ताणं तु हवइ तस्सद्धं । तस्सद्धं ताराणं तस्सद्धं चेव बाहल्लं ॥३॥त्ति ॥सू० २८॥ छाया-जम्बूद्वीपे खलु भदन्त ! द्वीपे अष्टाविंशते नक्षत्राणां कतरद नक्षत्रं सर्वाभ्यन्तरं चारं परति कतरद नक्षत्रं सर्वबाह्य चारं चरति कतर नक्षत्रं सर्वाधस्तनं चारं चरति कतरद् नक्षत्र सर्वोपरितनं चारं चरति ? गौतम ! अभिजिन्नक्षत्र सर्वाभ्यन्तरं चारं चरति, मल: सर्वबाह्य चारं चरति, भरणी सर्वाधस्तनं स्वाती सर्वोपरितनं चारं चरति । चन्द्रविमानं खलु ३ तीन योजन जाने पर गुरुग्रहों का पटल स्थित है गुरुग्रह पटल से आगे ऊपर ३ तीन योजन जाने पर मंगलग्रहों का पटल स्थित है। मंगल ग्रह पटल से आगे ऊपर ३ तीन योजन जाने पर शनैश्चर महाग्रहों का पटल स्थित है। इस प्रकार से ग्रहों और नक्षत्रों का अवस्थान जानना चाहिये ॥२७॥ આગળ ઉપર ૩ જન જઈએ ત્યાં મંગળનું પટલ સ્થિત છે. મંગલગ્રહ પટલથી આગળ ઉપર ૩ એજન પર શનૈશ્ચર મહાગ્રહનું પટલ સ્થિત છે. આવી રીતે ગ્રહો તથા નક્ષત્રોનું અવસાન જાણવું જોઈએ ૨૭ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy