SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ ४५८ जम्बूद्वीपप्रज्ञप्तिसूत्रे शीत्या योजनैश्चारं चरतीति एवमग्रेऽपि, 'सुरविमाणाओ जोयणसए उवरिल्ले तारारूवे चारं चर' सूर्यविमानाद योजनशतेऽतिक्रान्ते सति उपरितनं तारारूपं तारापटलं चारं चरति । 'दविमाणाओ वीसाए जोयणेहिं उवरिल्लेणं तारारूवे चारं चरइ' चन्द्रविमानाद् विंशत्या योजनैरुपरितनं तारारूपं तारापटलं चारं चरति । सूत्रस्य सूचकत्वा दनुक्तमपि ग्रहाणां नक्षत्राणां च क्षेत्रविभागमन्यत्र वर्णितं शिष्यज्ञानाय अत्र लिख्यते " शतानि सप्तगत्वोर्ध्व योजनानां भूवस्तलात् । नवतिं च स्थिता स्ताराः सर्वास्तान्नभस्तले ॥१॥ तारकापटलाद् गत्वा योजनानि दशोपरि । सूराणां पटलं तस्माद् अशीतिं शीतरोचिषाम् ||२|| जोयणेहिं चारं चरइ' इसी प्रकार से आलापक्रम आगे भी समझना चाहिये 'सुरविमाणाओ जोयणसए उवरिल्ले तारारूवे चारं चरई' सूर्यविमान से तारारूप ज्योतिश्चक्र १०० योजन की दूरी पर ऊपर में है और वह उससे इतने योजन दूर रहकर अपनी गतिक्रिया करता है । 'चंदविमाणाओ वीसाए जोयणेहिं उवरिल्लेणं तारारूवे नगरं चरद्द' यह तारारूप ज्योतिश्चक्र चन्द्रविमान से २० योजन दूर ऊपर में है और वहीं से वह अपनी गतिक्रिया में रत होता है। सूत्र जो होता है वह केवल विषय का सूचक ही होता है इसलिये यहां पर अनुक्त भी ग्रहों का एवं नक्षत्रों का क्षेत्र विभाग जो कि अन्यत्र वर्णित किया गया हुआ है शिष्यज्ञान के निमित्त प्रकाशित किया जा रहा है शतानि सप्त त्यो योजनानां भुवस्तलात् । नवतिंच स्थितास्ताराः सर्वास्तानभस्तले ॥१॥ तारका पटलाद् गत्वा योजनानि दशोपरि । सूरणां पटलं तस्मात् अशीतिं शीतरोचिषाम् ॥२॥ जोयणेहिं चारं चरई' आगरीने आसाम आगण माटे पशु समल सेवा. 'सूरविमाणाओ जोयस उवरिल्ले तारारूपे चारं चरइ' सूर्यविभानथी तारा३य ज्योतिश्व १०० योजननी જેટલે દૂર ઉપરના ભાગમાં છે અને તે તેનાથી આટલા ચેાજન દૂર રહીને પેાતાની गतिडिया रे छे. 'चंदविमाणाओ वीसाए जोयणेहि उवरिल्लेणं तारारूवे चारं चरई' मा તારારૂપ જ્યેાતિશ્ચક ચન્દ્રવિમાનથી ૨૦ યાજન દૂર ઉપર છે અને ત્યાંથી તે પોતાની ગતિક્રિયામાં શ્ત થાય છે. સૂત્ર જે હાય છે તે કેવળ વિષયનુ સૂચક જ ડાય છે. આ માટે અહીં' અનુક્ત પશુ ગ્રહેાના અને નક્ષત્રાના ક્ષેત્રવિભાગ કે જે અન્યત્ર વર્ણિત કરવામાં આવેલ શિષ્યજ્ઞાનના નિમિત્ત પ્રકાશિત કરવામાં આવે છે. शतानि सप्त गत्वध्वं योजनानां भुवस्तलात् । नवतिं च स्थितास्ताराः सर्वाधस्तान्नभस्तले || तारका पटलाद् गत्वा योजनानि दशोपरि । सुराणां पटलं तस्मात् अशीतिं शीतरोचिषाम् ॥ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy