SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे ३४ योजनस्य 'एगमेगे मंडले विक्संभमबुद्धि अभिवद्धेमाणे अभिवद्धेमाणे' एकस्मिन् मण्डले प्रतिमंडलमित्यर्थः अभिवर्द्धयन अभिवर्द्धयन् वृद्धिकुर्वन्नित्यर्थः, 'अट्ठारस अट्ठारस जोयणाई परिरयबुद्धिं अभिवर्द्धमाणे अभिवर्द्धमाणे' अष्टादशाष्टादशयोजनानि प्रतिमंडलपरिरयबुद्धि परिक्षेपविषयकं ज्ञानम् अभिवर्द्धयन् अभिवर्द्धयन् अधिकाधिकं कुर्वन् इत्यर्थः 'सव्वबाहिरं मंडल' सर्वबाह्यं सर्वापेक्षया बहिर्भूतं सूर्यमण्डलम् 'उवसंकमिता' उपसंक्रम्य संप्राप्य 'चारं चरई' चारं स्वकीयां गतिं चरति सर्वान्तिममंडलपर्यन्तं गतिं करोतीति । अथ प्रकारान्तरेण कथितमेवार्थं बोधयितुं पश्चानुपूर्व्या प्रश्नयन्नाह - 'सब्ववाहिरए' इत्यादि 'सव्वबाहिरएणं सूरमंडले' सर्वबाद्यं खलु भदन्त ! सूर्यमण्डलम् ' केवइयं आयामविक्खंभेणं' कियदायामविष्कंभाभ्याम् दैर्घ्यविस्ताराभ्याम् 'केवइयं परिक्खेवैणं पन्नत्ते' कियता परिक्षेपेण कियत्प्रमाणक परिधिना प्रज्ञप्तं कथितमिति प्रश्नः, भगवानाह - 'गोयमे' त्यादि, 'गोयमा' हे गौतम ! 'एगं जोयणस्यसहस्सं' एकं योजनशतसहस्रं लक्षैक मित्यर्थः, 'छच्च सट्टे जोयणसए' षट् च षष्ठि योजनशतानि षष्ट यधिकानि षट् योजनशतानीत्यर्थः, 'आयामविक्संभेणं' आयामविष्कंभाभ्यां प्रज्ञप्तम् अयं भावः करतां २ और प्रतिमण्डल पर १८-१८ - योजन की परिक्षेप वृद्धि को अधिक अधिक करता 'सत्यवाहिरं मंडलं उवसंकमित्ता चारं चरइ' सर्वबाह्य मंडलको प्राप्त करके अपनी गतिको करता है सर्वान्तिममंडल पर्यन्तगति करता है । अब प्रकारान्तर से सूत्रकार इस कथित अर्थको समझाने के लिये पश्चादानुपूafद्वारा प्रश्न और उत्तर रूप में कथन करते हैं 'सव्वबाहिरएणं सूरमंडले केवइ यं आयामविवखंभेणं केवइयं परिक्खेवेणं पन्नत्ते' हे भदन्त ! सर्वबाह्य सूर्यमंडल कितने आयामवाला - लंबाईवाला और विस्तारवाला - चौडाईवाला - है ? तथा कितना इसका परिक्षेप हैं ? इसके उत्तर में प्रभु कहते हैं - 'गोयमा ! एगं जोयण सय सहस्सं छच्च सट्टे जोयणसए' हे गौतम! सर्वबाह्य सूर्यमंडल १ लाख ६-सौ ६० योजन का लम्बा चौडा है यह इस प्रकार से - जम्बूद्वीप एक ૬૧ ભાગેમાંથી ૩૫ ભાગ પ્રમાણની એક-એક મડળ પર વિષ્ફભની વૃદ્ધિ કરતા-કરતા અને પ્રતિમ`ડળ પર ૧૮–૧૮ ચેાજન જેટલી પરિક્ષેપ વૃદ્ધિને અધિકાધિક ખનાવત 'सव्वबाहिर मंडलं उवसंकमित्ता चार चरइ' सर्व माझ भांडणाने प्राप्त उरीने गति १२ –સર્વાન્તિમમડળ પર્યંત ગતિ કરે છે. હવે પ્રકારાન્તરથી સૂત્રકાર આ કથિત અને સમજાવવા માટે પશ્ચાદાનુપૂર્વી દ્વારા प्रश्न भने उत्तर ३५मां उथन उरे छे - 'सव्वबाहिरएणं सूरमंडले केवइयं आयाम विक्खंभेणं केवsय परिक्खेवेणं पन्नत्ते' हे लत ! सर्व माह्य सूर्यमंडण डेंटला आयाम युक्त લખાઈ યુક્ત અને વિસ્તાર યુક્ત-ચેાડાઇવાળે છે? તેમજ આને પરિક્ષેપ કેટલે છે? એના भवाणभां अलु आहे छे - 'गोयमा ! एगं जोयणस्यसहस्सं छच्च सद्रे जोयणसए' हे गौतम! સ બાહ્ય સૂર્ય મ`ડળ એક લાખ દસા ૬૦ યાજન જેટલા લાંખા અને પહેાળા છે. આમ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy