SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे वर्द्धन्ते, पश्चानां च योजनानां पंचत्रिंशत् संख्यैकभागाधिकानां परिक्षेपः सप्तदशयोजनानि अष्टत्रिंशच्चैकपष्ठिभागाः योजनस्य समधिगताः परंतु व्यवहारतः परिपूर्णानि अष्टादशयोजनानि कश्यन्ते, एतानि यदा पूर्वमण्ड ळपरिक्षेपे अधिकानि प्रक्षिप्यन्ते तदा यथोक्तं द्वितीयमंडलस्य परिक्षे पप्रमाणं भवतीति ।। संप्रति तृतीयमंडलविषयकं प्रश्नमाह- अध्भन्तरतच्चेणमित्यादि, 'अभंतरतच्चेणं भंते सूरमंडले' अभ्यन्तरततीयं खलु भदन्त ! सूर्यमण्डलम् 'केवइयं आयाम विक्रखंभेणं केवइयं परिक्खेवेणं पण्णत्ते' कियदायामविष्कंभभ्यां कियता परिक्षेपेणच प्रज्ञप्तं कथितमितिप्रश्नः, भगवानाह 'गोयमे'त्यादि 'गोयमा !' हे गौतम ! 'णब णवई जोयणसहस्साई' नवनवतियोजनसहस्राणि 'छच्च एकावण्णे जोयणसए' षट् चैक पश्चाशत्यो जनशतानि, एकपश्चादशधिकानि षड़योजनशतानीत्यर्थः, 'णव य एगसद्विभाए जोयणस्स' नवचैक षष्ठिभागान् योजनस्य 'आयामविक्खंभेणं' आयामविष्कंभाभ्यामभ्यन्तरं तृतीयं सूर्यमण्डलं प्रज्ञप्तम, तथा 'तिण्णि से ३५ भाग बढ जाते हैं, ३५ संख्यक एक एक भाग अधिक पांच योजनों का परिक्षेप १७ योजन और एक योजन-के ६१ भागों में से ३८ भाग प्रमाण प्राप्त होता है. परन्तु व्यवहार से परिपूर्ण १८ योजन कहे-जाते हैं ये जब पूर्व मण्डल के परिक्षेप मे अधिक प्रक्षिप्त हो जाते हैं तब यथोक्त द्वितीय मण्डलका परिक्षेप प्रमाण हो जाता है। 'अभंतरतच्चेणं भंते ! सूरमंडले केवइयं आयामविक्खंभेणं केवइयं परिखेवेणं पण्णत्ते' गौतमस्वामीने इस सूत्र द्वारा ऐसा पूछा है हे भदन्त ! अभ्यन्तर जो तृतीय सूर्य मण्डल है, वह आयाम और विष्कम्भ की अपेक्षा कितने आयाम और विष्कम्भ वाला है ? तथा 'केवइयं परिक्खेवेणं पण्णत्ते' परिक्षेपका प्रमाण इसका कितना है ? इसके उत्तर में प्रभु कहते हैं- 'गोयमा ! णव पवई जोयणसहस्साई छच्च एकावण्णे जोयणसए णव य एगसहिभाए जोयणस्स અને એક એજનના ૬૧ ભાગમાંથી ૩૫ ભાગ શેષ રહે છે. ૩પ સંખ્યક એક-એક ભાગ અધિક પાંચ જનેને પરિક્ષેપ ૧૭ જન અને એક એજનના ૬૧ ભાગમાંથી ૩૮ ભાગ પ્રમાણ પ્રાપ્ત થાય છે, પરંતુ વ્યવહારથી પરિપૂર્ણ ૧૮ જન કહેવામાં આવે છે. એ જ્યારે પૂર્વમંડળના પરિક્ષેપમાં અધિક પ્રક્ષિપ્ત થઈ જાય છે. ત્યારે યક્ત द्वितीय भानु प२ि२५ प्रमाण ५४ लय छे. 'अभंतरतच्चेणं भंते ! सूरमडले केवइयं आयामविक्खंभेणं केवइय' परिक्खेवेणं पण्णत्ते' 3 गौतम ! २॥ सूत्र 43 मेवी शत प्रश्न કર્યો છે કે હે ભદંત ! અત્યંતર જે તૃતીય સૂર્યમંડળ છે. તે આયામ અને વિષ્કની अपेक्षा सा मायाम मने qिext छ ? तेभा 'केवइय परिक्खेवेणं पण्णत्ते' परिक्षपनु प्रभा गानु छ ? सेना ४ाममा प्रभु 3 छ-'गोयमा ! णवणवई जोयणसहस्साई छच्य एकावण्णे जोयणसए णवय एगसद्विभाए जोयणरस आयामविक्खंभेणं' જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy