SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - सप्तमवक्षस्कार: सू० २६ मासपरिसमापकनक्षत्रनिरूपणम् ४२७ चतुरङ्गुलपौररुण्या छायया सूर्योऽनुपर्यटते परावर्तते इत्यर्थः ' तस्सणं मासस्स' तस्य खन्तु मासस्य 'चरिमदिवसे ' चरम दिवसे 'दोपया चत्तारिय अंगुला पोरिसी भवइ' द्वेपदे चत्वारि चाङ्गुलानि पौरुषी भवति इति प्रथममासपरिसमापकनक्षत्रम् | 'वासाणं भंते !" वर्षाणां भदन्त ! 'दोच्चं मास' कइणक्खत्ता णेंति' द्वितीयं भाद्रपदलक्षणं मासं' कति कियत्संख्यकानि नक्षत्राणि नयन्ति - परिसमापयन्तीति प्रश्नः, भगवानाह - 'गोयमा' हे गौतम ! ' चत्तारि ' चत्वारि नक्षत्राणि परिसमापयन्तीति, तानि कानि तत्राह - 'तं जहा' इत्यादि, 'तं जहा ' तथा - 'घणिट्ठा समभिसया पुव्वभावया उत्तरभद्दवया' धनिष्ठाशतभिषक् पूर्वभाद्रपदा उत्तरभाद्रपदा, तदेतानि चत्वारि नक्षत्राणि वर्षाकालस्य द्वितीयभाद्रपदमासं परिसमापयन्ति । तत्र 'घणिद्वाणं चउदस अहोरते पोइ' धनिष्ठा नक्षत्रं खलु चतुर्दशाहोरात्रान् नयति- चतुर्दशाहोरात्राम् परिसमापयतीत्यर्थः 'सयभिसया सत्त अहोर ते णेड़' शतभिषक् नक्षत्रं सप्ताहोबात को 'तंसि च णं मासंमि चउरंगुल पोरसीए छायाए सूरिए अणुपरियहइ' इस सूत्रों द्वारा सूत्रकारने प्रकट किया है कि उस महीने में अर्थात् अन्त के दिन चार अंगुल से अधिक पौरुषीरूप छाया से युक्त सूर्य परिभ्रमण करता है 'तस्म णं मासस चरिमदिवसे दो पया चत्तारिय अंगुला पोरिसी भवइ' उस मास के अन्तिम दिवस में दो पद वाली और चार अंगुलों वाली पौरुषी होती हैं इस प्रकार का यह कथन प्रथम मास परिसमापक चार नक्षत्रों के संबंध में कहा गया है । 'वासाणं भंते ! दोच्चं मासं कइ णक्खत्ता ति' हे भदन्त ! वर्षाकाल के द्वितीय मास रूप भाद्रपद मास के परिसमापक कितने नक्षत्र होते हैं ? इसके उत्तर में प्रभु कहते हैं 'गोयमा ! चतारि' हे गौतम ! चार नक्षत्र वर्षाकाल के भाद्रपद मास के परिसमापक होते हैं, 'तं जहा' उनके नाम इस प्रकार से हैं'धणिट्ठा, सयभिसया पुव्वभद्दवया, उत्तर भदवया' धनिष्ठा, शतभिषक, पूर्वभाद्रपदा और उत्तरभाद्रपदा, इनमें 'घणिट्ठा णं चउद्दस अहोरते णेह' धनिष्ठा अधिक पौ३षी थाय छे साथ उथनने 'तंसि च णं मासंमि चउरंगुलपोरसीए छायाए सूरिए अणुपरियई' या सूत्रो द्वारा सूत्र अट छे ते महिनामा अर्थात् અન્તના દિવસે ચાર આંગળથી અધિક પૌરૂષીરૂપ છાયાથી યુક્ત સૂર્ય પરિભ્રમણ કરે છે. 'तस्स णं मासस्स चरिमदिवसे दो पया चत्तारिय अंगुला पोरिसी भवइ' તે માસના અન્તિમ દિવસમાં એ પદવાળી અને ચાર આંગળવાળી પૌરૂષી હેાય છે આ પ્રકારનું આ કથન પ્રથમ માસ પરિસમાપક ચાર નક્ષત્રેના સંબંધમાં કરવામાં આવ્યુ છે. 'वासाणं भंते ! दोच्चं मासं कइ णक्खता र्णेति' हे लहन्त ! वर्षाअजना द्वितीय भास રૂપ ભાદ્રપદ (ભાદરવા) માસના પરિસમાપક કેટલા નક્ષત્ર હાય છે? આના જવામમાં अलु आहे छे - 'गोयमा ! चत्तारि' हे गौतम! यार नक्षत्र वर्षाभणना लाद्रयह भासना परिसभाया होय छे. 'तं जहा' तेभना नाम या प्रमाणे छे - ' धनिट्ठा, सय भिसया पुव्वभदवया, उत्तरभवया' धनिष्ठा, शतभिषड् पूर्वभाद्रया भने उत्तरलाद्रपहा, शेभां 'घनिद्राणं જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy