SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू० २५ नक्षत्राणां कुलादिद्वारनिरूपणम् ४१७ फल्गुनी नक्षत्रस्य पञ्चदशत्वात्, एतद् भाद्रपदमासमविकृत्य ज्ञातव्यम्, यदा खलु फाल्गुनी पूर्णिमा उत्तरफल्गुनी नक्षत्रयुक्ता पौर्णमासी भवति तदा अमावास्या प्रौष्ठपदी उत्तरभाद्रपदा नक्षत्र युक्ता भवतीति प्रश्नः, भगवानाह-'हंता' इत्यादि, 'हंता गोयमा ! तं चेव' हन्त गौतम! तदेव हे गौतम ! यथा तब प्रश्न उत्तरमपि तदेव अर्थात् यदा-उत्तरभाद्रपदा नक्षत्र युक्ता पूर्णिमा भवति तदा पाश्चात्या अमावास्या उत्तरफल्गुनी नक्षत्रयुक्ता भवति, यदा चोत्तरफल्गुनीक्षत्रयुक्ता पौर्णमासी भवति तदा अमावास्या प्रौष्ठपदी-उत्तरभाद्रपदा युक्ता भवति, उत्तरफल्गुनीनक्षत्रादारभ्य पूर्वमुत्तरभाद्रपदानक्षत्रस्य चतुर्दशत्वादिति ॥ लाघवमभिप्रेत्याति देशमाह-'एवं' इत्यादि, 'एवं एएणं अभिलावेणं इमाओ पुणिमाओ अमावासाओ णेयफाल्गुनी नक्षत्र से युक्त होती है क्या ? क्यों कि उत्तर भाद्रपदा नक्षत्र से लेकर उत्तर फाल्गुनी नक्षत्र १५ वां नक्षत्र है यह भाद्रपदमास की अपेक्षा से जानना चाहिये, और जब फाल्गुनी पूर्णिमा-उत्तर फल्गुनी नक्षत्र से युक्त पौर्णमासी होती है तब अमावास्या प्रोष्ठपदी-उत्तर भाद्रपदा नक्षत्र से युक्त होती है क्या इसके उत्तर में प्रभु कहते हैं-हंता, गोयमा ! तं चेव' हां, गौतम ! ऐसा ही होता है-अर्थात् तुम्हारा जैसा प्रश्न है उसका उत्तर भी वही है। इस तरह जिस काल में उत्तरभाद्रपदनक्षत्र से युक्त पूर्णिमा होती है उस समय पाश्चात्य अमावास्या उत्तरफल्गुनी नक्षत्र से युक्त होती है और जब उत्तर फल्गुनी नक्षत्र से युक्त पोर्णमासी होती है तब अमावास्या प्रोष्ठपदी- उत्तरभाद्रपदा नक्षत्र से युक्त होती है क्यों कि उत्तर फाल्गुनी नक्षत्र से लेकर उत्तर भाद्रपदा नक्षत्र १४ वा नक्षत्र है अब लाघवार्थ अतिदेश का कथन करते हुए सूत्रकार कहते हैं 'एवं एएणं अभिलावेणं इमाओ पुणिमाओ अमावासाओ णेयवाओ' इसी નક્ષત્રથી યુક્ત પર્ણમાસી હોય છે તે સમયે પાશ્ચાત્યા અમાવાસ્યા ઉત્તરફાલ્યુની નક્ષત્રથી યુક્ત હોય છે શું ? કારણ કે ઉત્તરભાદ્રપદા નક્ષત્રથી લઈને ઉત્તરફાળુની નક્ષત્ર પંદરમું નક્ષત્ર છે. આ ભાદ્રપદની અપેક્ષાએ જાણવું જોઈએ. અને જ્યારે ફાગુની પૂર્ણિમા ઉત્તફશુની નક્ષત્રથી યુક્ત પર્ણમાસી હોય છે ત્યારે અમાવાસ્યા પ્રૌષ્ઠપદી ઉત્તરભાદ્રપદા नक्षत्रथा युक्त डाय छे शु? माना पाममा प्रभु ४३ छ–'हंता, गोयमा तं चेव' हो, ગૌતમ! આ પ્રમાણે જ થાય છે અર્થાત્ તમારે જે પ્રશ્ન છે તેને જવાબ પણ તે જ છે. આ રીતે જે કાળમાં ઉત્તરભાદ્રપદ નક્ષત્રથી યુક્ત પૂર્ણિમા હોય છે તે સમયે પાશ્ચાત્ય અમાવાસ્યા ઉત્તરફાગુની નક્ષત્રથી યુક્ત હોય છે અને જ્યારે ઉત્તરફાગુની નક્ષત્રથી યુક્ત પર્ણમાસી હોય છે ત્યારે અમાવાસ્યા પ્રૌષ્ઠપદી-ઉત્તરભાદ્રપદા નક્ષત્રથી યુક્ત હોય છે કારણ કે ઉત્તરકાળુની નક્ષત્રથી લઈને ઉત્તરભાદ્રપદ નક્ષત્ર ચૌદમું નક્ષત્ર છે. હવે લાઘવાર્થ अतिशिनु ४थन ४२ता ५४। सूर ४३ छ-'एवं एएणं अभिलावेणं इमाओ पुण्णिमाओ अमावासाओ णेयव्वाओ' मा पूर्वरित ४५न पद्धति अनुसा२ मा १६५मा पूभागाने ज० ५३ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy