SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू० २५ नक्षत्राणां कुलादिद्वारनिरूपणम् ४११ सम्प्रति अमावास्यासु कुलादि योजनाविषयकः प्रश्नमाह-'साविट्ठीणं' इत्यादि, 'साविट्ठीणं भंते ! अमावासं श्राविष्ठी खलु भदन्त ! अमावास्याम्, "किं कुलं जोएइ उवकुलं जोएइ कुलोवकुकं जोएइ' किं कुलं युनक्ति किंवा उपकुलं युनक्ति किंवा कुलोपकुलं युनक्तीति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'कुलं वा जोएइ उपकुलं वा जोएइ णोलब्भइ कुलोवकुलं' कुलं वा युनक्ति, उपकुलं वा युनक्ति नो लभते कुलोपकुलम्, अर्थात् कुलोपकुलसंज्ञकेन नक्षत्रेण सह योगं न लभते इति तत्र-'कुलं जोएमाणे महाणक्खत्ते जोएइ' कुलं युञ्जत् मघानक्षत्रं युनक्ति 'उवकुलं जोएमाणे अस्सेसाणक्खत्ते जोएइ' उपकुलं युञ्जत् अश्लेषानक्षत्रं युनक्ति । सम्प्रति उपसंहारमाह-'साविटिण्णं' इत्यादि, 'साविटिंणं अमावासं अमावास्याओं में कुलादि योजना कथन 'साविट्ठी णं भंते ! अमावासं किं कुलं जोएइ, उचकुलं जोएइ, कुलोवकुलं जोएइ' हे भदन्त ! जो श्राविष्ठी-श्रावणमासभाविनी-अमावास्या है, उसके साथ क्या कुलसंज्ञक नक्षत्र युक्त होते हैं ? या उपकुलसंज्ञक नक्षत्र युक्त होते हैं ? या कुलोपकुल संज्ञक नक्षत्र युक्त होते हैं ? इसके उत्तर में प्रभु कहते हैं'गोयमा! कुलं वा जोएइ, उवकुलं वा जोएइ, णो लम्भइ कुलोवकलं' हे गौतम ! श्राविष्ठी अमावास्या के साथ कुलसंज्ञक नक्षत्र भी होते हैं, उपकुल संज्ञक नक्षत्र भी युक्त होते हैं परन्तु कुलोपकुलसंज्ञक नक्षत्र युक्त नहीं होते हैं, अर्थात् श्राविष्ठी अमावास्या कुलोपकुल संज्ञक नक्षत्र के साथ योग नहीं करती है 'कुलं जोएमाणे महाणक्खत्ते जोएइ, उचकुलं जोएमाणे अस्सेसा णक्खत्ते जोएइ' आविष्ठी अमावस्या जब कुलसंज्ञक नक्षत्र के साथ योग करती है तब वह मघानक्षत्र के साथ योग करती है और जब उपकुल संज्ञक नक्षत्र के साथ योग करती है तब वह अश्लेषा नक्षत्र के साथ योग करती है इस तरह અમાવસ્યાઓમાં કુલાદિ દેજના કથન 'साविट्ठीणं भंते ! अमावासा किं कुलं जोएइ, उवकुलं जोएइ, कुलोवकुलं जोएइ' है ભદન્ત જે શ્રાવિષ્ઠી-શ્રાવણમાસ ભાવિની અમાવસ્યા છે તેની સાથે શું કુલસંજ્ઞક નક્ષત્ર જોડાયેલાં હોય છે ? અથવા ઉપકુલસંજ્ઞક નક્ષત્ર યુક્ત હોય છે ? અગર કુલપકુલસંજ્ઞક नक्षत्र युत हाय छ ? मान भी प्रभु हे छ-'गोयमा ! कुलं वा जोएइ, उवकुलं वा जोएइ, णो लभइ कुलोवकुलं' ३ गौतम ! श्राविडी अमावस्यानी साथै सुसस। नक्षत्र પણ હોય છે, ઉપકુલસંજ્ઞક નક્ષત્ર પણ યુક્ત હોય છે પરંતુ કુલેકુલસંજ્ઞક નક્ષત્ર યુક્ત હતાં નથી અર્થાત્ શ્રાવિષ્ઠી અમાવસ્યા કુલપકુલસંજ્ઞક નક્ષત્રની સાથે વેગ કરતી નથી. 'कुलं जोएमाणे महाणक्खत्ते जोएइ, उबकुलं जोपमाणे अस्सेसा णक्खत्ते जोएइ' श्रीविष्ठी અમાવસ્યા જ્યારે કુલસંજ્ઞક નક્ષત્રની સાથે યોગ કરે છે ત્યારે તે મઘા નક્ષત્રની સાથે યોગ કરે છે અને જ્યારે ઉપકુલસંજ્ઞક નક્ષત્રની સાથે એગ કરે છે ત્યારે તે અશ્લેષા નક્ષત્રની જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy