SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू० २५ नक्षत्राणां कुलादिद्वारनिरूपणम् ४०९ खलु अमावास्यां त्रीणि नक्षत्राणि युञ्जन्ति तद्यथा शतभिषक् पूर्वभाद्रपदा उत्तरभाद्रपदा, एतत् व्यवहारनयतः कथितम्, निश्चयनयतः पुनस्त्रीणि तद्यथा-धनिष्ठा शतभिषक् पूर्वभाद्रपदा च आसां पञ्चानामपि अमावास्यानां कथितनक्षत्रत्रयाणां मध्येऽन्यतमेन परिसमापनादिति । 'चेत्तिण्णं दो रेवई अस्सिणी य' चैत्रीं खलु द्वे रेवती अश्विनी च, हे भदन्त ! चैत्रीममावास्यां कतिनक्षत्राणि यञ्जन्ति ? भगवानाह-हे गौतम! द्वे नक्षत्रे युक्तस्तद्यथा-रेवती अश्विनी च, एतच्च, व्यवहारमतेन कथितम्, निश्चयतस्तु त्रीणि नक्षत्राणि युञ्जन्ति, तद्यथा पूर्वभाद्रपदा उत्तरभाद्रपदा रेवती च, आसां पश्चानामपि युगभाविनीनां कथितनक्षत्रत्रयाणां मध्येऽन्यतमेन परिसमापनादिति । 'वेसाहिणं दो भरणी कत्तिया य' वैशाखी खलु पूर्णिमां द्वे नक्षत्रे युङ्क्तः तद्यथा-भरणी कृत्तिकाच, अन्यत्सर्वं पूर्ववदेव ज्ञातव्यम् 'जेहालि णं दो रोहिणी मग्गसिरं नक्षत्र, पूर्वभाद्रपदा नक्षत्र और उत्तर भाद्रपदा नक्षत्र ये तीन नक्षत्र परिसमाप्त करते हैं ऐसा यह कथन भी व्यवहार नय के अनुसार किया गया जानना चाहिये निश्चय नय के अनुसार तो धनिष्ठा, शतभिषक और पूर्वभाद्रपदा इन तीन नक्षत्रों में से कोई एक नक्षत्र इन पांच युगभाविनी अमावास्याओं को यथा योग्य रूप से परिसमाप्त करते हैं ! 'चेत्ति दो रेवई अस्सिणीय ' चैत्री अमावास्या को रेवती और अश्विनी ये दो नक्षत्र परिसमाप्त करते हैं। यह कथन भी व्यवहार से ही किया गया जानना चाहिये क्यों कि निश्चयनय के कथनानुसार तो चैत्री ५ पांच युगभाविनी अमावास्याओं की परिसमासि पूर्वभाद्रपदा, उत्तरभाद्रपदा, और रेवती इन तीन नक्षत्रों में से यथायोग्यरूप से किसी एक नक्षत्र के द्वारा होती हुई कहो है 'वेसाहिणं दो भरणी कत्तिया य' वैशाखी जो ५ युगभाविनी अमावास्याएं हैं उनकी परिसमासि भरणी और कृत्तिका इन दो नक्षत्रों में से एक नक्षत्र द्वारा होती है। बाकी का और सब कथन पूर्व के जैसा पुव्वभद्दवया, उत्तरभद्दवया) शुनी अमावास्याने शतलिप नक्षत्र, भाद्रप नक्षत्र અને ઉત્તરભાદ્રદા નક્ષત્ર એ ત્રણ નક્ષત્ર પરિણમાપ્ત કરે છે એવું આ કથન વ્યવહારનય અનુસાર કરવામાં આવેલું જાણવું નિશ્ચયનય અનુસાર તે ધનિષ્ઠા, શતભિષણ અને પૂર્વભાદ્ર પદા એ ત્રણ નક્ષત્રમાંથી કોઈ એક નક્ષત્ર આ પાંચ યુગભાવિની અમાવસ્યાઓને યોગ્ય ३५थी परिसमास ४२ छ (चेत्तिण्णं दो रेवई अस्सिणी य) थैत्री समावास्याने २१ती अने અશ્વિની એ બે નક્ષત્ર પરિસમાપ્ત કરે છે. આ કથન પણ વ્યવહારની અપેક્ષાએ જ કર. વામાં આવ્યાનું જાણવું. કારણ કે નિશ્ચયનયના કથનાનુસાર ચૈત્રી પાંચ યુગભાવિની અમાવાસ્યાઓની પરિસમાપ્તિ પૂર્વભાદ્રપદા ઉતરભાદ્રપદા અને રેવતી એ ત્રણ નક્ષત્રોમાંથી यथायोग्य ३५थी मे नक्षत्र द्वारा थवानुवामां मायु (वेसाहिणं दो भरणी कत्तिया य) वैशमी ने पांय युगमाविनी समावस्या छ तभनी परिसमाति मा भने કૃત્તિકાએ બે નક્ષત્રમાંથી કઈ એક નક્ષત્ર દ્વારા થાય છે. અન્ય સઘળું કથન પૂર્વોક્ત ज०५२ જદીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy