SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ ३९६ जम्बूद्वीपप्रज्ञप्तिसूत्रे सम्प्रति-कुलद्वारप्रतिपादनार्थमाह-'साविट्ठीणं भंते' इत्यादि, 'साविठ्ठीणं भंते ! पुण्णिमं' श्राविष्ठी श्रावणमासभाविनी खलु भदन्त ! पूर्णिमाम् 'किं कुलं जोएइ उवकुलं जोएइ कुलोवकुलं जोएइ' किं कुलं युनक्ति उपकुलं युनक्ति कुलोपकुलं युनक्ति ? इति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! कुलं वा जोएइ उपकुलं वा जोएद कुलोवकुलं वा जोएई' कुलं वा युनक्ति कुलमपि कुलसंज्ञकनक्षत्रमपि युनक्ति श्राविष्ठी पूणिमाम् तथा उपकुलं वा युनक्ति उपकुलसंज्ञकनक्षत्रमपि श्राविष्ठी पूर्णिमा युनक्ति श्रावणी पूणिमाया सह उपकुलस्यापि योगो भवतीत्यर्थः, कुलोपकुलं वा, युनक्ति कुलोपकुलसंज्ञक नक्षत्रमपि युनक्ति, सर्वैः सहयोगो भवति श्रावणीपूर्णिमाया इत्यर्थः। तत्र 'कुलं जोएमाणे घणिद्वाणक्खत्ते जोएइ' तत्र कुलं युञ्ज निष्ठा नक्षत्रं युनक्ति, धनिष्ठानक्षत्रस्येव कुलतया कुलद्वार प्रतिपादन इसमें गौतमस्वामीने प्रभु से ऐसा पूछा है-'साविट्ठीणं भंते ! पुण्णिमं कि कुलं जोएइ, उवकुलं जोएइ, कुलोवकुलं जोएई' हे भदन्त ! श्रावणमास भाविनी पूर्णिमा को क्या कुलसंज्ञक नक्षत्र समाप्त करते हैं या उपकुलसंज्ञक नक्षत्र समाप्त करते हैं ? या कुलोपकुल संज्ञक नक्षत्र समाप्त करते हैं ? अर्थात श्रावणमासभाविनी पूर्णिमा के साथ किन नक्षत्रों का योग रहता है-क्या, कुलसंज्ञक नक्षत्रो का, या उपकुलसंज्ञक नक्षत्रों का या कुलोपकुल संज्ञक नक्षत्रों का ? इसके उत्तर में प्रभु कहते हैं 'गोयमा ! कुलं वा जोएइ, उवकुलं वा जोएइ, कुलोवकुलं वा जोएइ' हे गौतम ! श्रावणमास भाविनी पूर्णिमा के साथ कुलसंज्ञक नक्षत्रों का भी योग रहता है, उपकुल संज्ञक नक्षत्रों का भी योग रहता है और कुलोपकुल संज्ञक नक्षत्रों का भी योग रहता है ! तात्पर्य यही है कि इन सब नक्षत्रों के साथ श्राविष्ठी पूणिमा का योग रहता है 'कुलं जोएमाणे धणिहा णक्खत्ते जोएइ' जब श्राविष्ठी કુલદ્વાર પ્રતિપાદન भामा गीतभस्वाभीमे प्रभुने मे ५७युछे-'साविट्ठीण्णं भंते ! पुण्णिमं कि कुलं जोएइ उवकुलं जोएड्, कुलोवकुलं जोएइ' हे भगवन् ! श्रावभास लाविनी पूभाने शु सुरसार નક્ષત્ર સમાપ્ત કરે છે કે ઉપકુલસંજ્ઞક નક્ષત્ર સમાપ્ત કરે છે? અથવા તે શું કુલપકુલસંજ્ઞક નક્ષત્ર સમાપ્ત કરે છે? અર્થાત્ શ્રાવણમાસ ભાવિની પૂર્ણિમાની સાથે કયા નક્ષત્રને વેગ રહે છે–શું કુલસંજ્ઞક નક્ષત્રને, અગર-ઉપકુલસંજ્ઞક નક્ષત્રને કે કુલપકુલસંજ્ઞક નશાને? नाममा प्रभु छ-'गोयमा ! कुलं वा जोएइ उवकुलं वा जोएइ कुलोवकुलं वा जोएइ' હે ગૌતમ! શ્રાવણમાસ ભાવિની પૂર્ણિમાની સાથે કુલસંજ્ઞક નક્ષત્રોને પણ મેગ રહે છે, ઉપકુલ સંજ્ઞક નક્ષત્રોને પણ ગ રહે છે અને કુલે પકુલસંજ્ઞક નક્ષત્રને પણ વેગ રહે છે. તાત્પર્ય એ જ છે કે આ બધાં નક્ષત્રોની સાથે શ્રાવિષ્ઠી પૂર્ણિમાને ગ રહે છે. 'कुलं जोएमाणे धनिट्ठा णक्खत्ते जोएइ' न्यारे श्रावि०४ी भिानी साथे सुखस नक्षत्रान। એગ રહે છે ત્યારે તેમાં ધનિષ્ઠા નક્ષત્રને વેગ રહે છે. ઘનિષ્ઠા નક્ષત્ર કુલસંજ્ઞક નક્ષત્ર જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy