SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे महाय' माघीं खलु पूर्णिमा द्वे नक्षत्रे परिसमापवत स्तद्यथा अश्लेषा मघा च, अत्र च शब्दात् पूर्वफल्गुनी पुष्यों ग्राह्यो, तेन आसां युगभाविनीनां पश्चानामपि मध्ये कांचिदश्लेषा कांचित्पौर्णमासी मघा कांचित्पूर्वफल्गुनी कांचित् पुष्यश्च परिसमापयति । तथा 'फग्गुणिणं दो पुच्चाफग्गुणीय उत्तराफरगुणीय' फाल्गुनी खलु पूर्णिमा द्वेनक्षत्रे परिसमापयतः पूर्वाफाल्गुनीचोत्तराफल्गुनी च आसां पश्चानामपि युगभाविनीना मुक्तनक्षत्रयो मध्येऽन्यतरेण परिसमापनात् । तथा 'चेति णं दो हत्थो चित्ताय' चैत्रीं खलु पूर्णिमा द्वे नक्षत्रे परिसमापयतः तयथा-हस्तश्चित्रा च आसां पञ्चानामपि युगभाविनीनाम् उक्तनक्षत्रयोर्मध्येऽन्यतरेण परिसमापनात् तथा-'विसाहिणं दो साई विसाहाय' वैशाखी खलु द्वे स्वाती विशाखा च, हे भदन्त ! वैशाखी पूर्णिमा कति नक्षत्राणि परिसमापयन्ति भगवानाह-हे गौतम ! बैशाखी पूर्णिमां द्वे नक्षत्रे परिसमापयत स्तद्यथा-स्वाती विशाखा च, अत्र च शब्दादनुराधा नक्षत्रकरते हैं एक अश्लेषा नक्षत्र और दूसरा मघा नक्षत्र यहां च शब्द से पूर्व फाल्गुनी और पुष्य ये दो नक्षत्र गृहीत हुए है। इससे ऐसा जानना चाहिये कि युगभाविनी इन पांच पूर्णिमाओं में से किसी पूर्णिमा को अश्लेषा नक्षत्र, किसी पूर्णिमा को मघा नक्षत्र, किसी पूर्णिमा को पूर्वफाल्गुनी नक्षत्र और किसी पूर्णिमा को पुष्य नक्षत्र परिसमाप्त करता है। तथा-'फरगुणिं णं दो पुवा फग्गुणी य उत्तराफग्गुणी य' फाल्गुनी पूर्णिमा को दो नक्षत्र समाप्त करते हैं-पूर्वाफाल्गुनी और उत्तराफाल्गुनी इन युगभाविनी पांच पूर्णिमाओं को इन दो नक्षत्रों में से कोई एक नक्षत्र समाप्त करता है 'चेति णं दो हत्थो, चित्ता य' चैत्री पूर्णिमा को युगभाविनी पांच चैत्री पूणिमाओं को हस्त और चित्रा इन दो नक्षत्रों में से कोई एक नक्षत्र समाप्त करता है 'विसाहिण्णं दो साई विसाहा य' वैशाखी पूर्णिमा को-युगभाविनी पांचो वैशाखी पूर्णिमाओं को स्वाती और विशाखा नक्षत्रों में से कोई एक नक्षत्र परिसमाप्त करता है નક્ષત્ર અને બીજું મઘા નક્ષત્ર અહીં “' શબ્દથી પૂર્વફગુની અને પુષ્પ એ બે નક્ષત્ર અભિપ્રેત થયેલા છેઆનાથી એમ સમજવાનું છે કે યુગભાવિની આ પાંચ પૂર્ણિમાએમાંથી કોઈ પૂર્ણિમાને અશ્લેષા નક્ષત્ર, કઈ પૂર્ણિમાને મઘાનક્ષત્ર, કઈ પૂર્ણિમાને पूर्वाश्गुनी नक्षत्र मने 315 पूराभाने १०५ नक्षत्र परिसमास ४२ छ तथा-'फग्गुणिं गं दो पुवाफग्गुणी य उत्तराफग्गुणी य' शुनी पूर्षिभाने मे नक्षत्र समारत ४२ छ-पूर्वाફાલ્ગની અને ઉત્તરાફાલ્ગની આ યુગભાવિની પાંચ પૂર્ણિમાએને આ બે નક્ષત્રમાંથી કોઈ मे नक्षत्र समास 3रे छ 'चेत्तिणं दो हत्थो, चित्ताय' येत्री पूनिभाने-युगमाविनी पाये ચૈત્રી પૂર્ણિમાઓને હસ્ત અને ચિત્રા આ બે નક્ષત્રોમાંથી કેઈ એક નક્ષત્ર સમાપ્ત કરે छ 'विसाहिण्णं दो साई विसाहा य' वैशाभी पूणि भान-युगमाविनी पांये वैशाभी પૂર્ણિમાઓને-સ્વાતી અને વિશાખા નક્ષત્રમાંથી કઈ એક નક્ષત્ર પરિસમાપ્ત કરે છે. જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy