SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू० २१ नक्षत्राधिकारनिरूपणम् ३२५ त्रयोदशं नक्षत्रम् १३ 'पुणध्वसु' पुनर्वसुनामकं चतुर्दशं नत्रत्रम् १४ । 'पूसो' पुष्यः पुष्य. नामकं पञ्चदशं नक्षत्रम् १५, 'अस्सेसा' अश्लेषानामकं षोडशं नक्षत्रम् १६, 'मघा' मघा. नामकं सप्तदशं नक्षत्रम् १७ । 'पुच्वफग्गुणी' पूर्वाफाल्गुनी १८, 'उत्तरफग्गुणी' उत्तराफाल्गुनी १९, 'हत्थो' हस्तः २०, 'चित्ता' चित्रा २१, 'साई' स्वातीनाम द्वाविंशतितमं नक्षत्रम् २२, "विसाहा' विशाखानामकं त्रयोविंशतितमं नक्षत्रम् २३ । 'अणुराहा' अनुराधानामकं चतुर्विशतितमं नक्षत्रम् २४, 'जिहा' ज्येष्ठानामकं पञ्चविंशतितम नक्षत्रम् २५ । 'मूलं' मूलनामक षडविंशतितमं नक्षत्रम् २६ । 'पुव्वासाढा' पूर्वापाढानामकं सप्तविंशतितमं नक्षत्रम् २७ । 'उत्तरासादा' उत्तराषाढानामक मष्टाविंशतितमं नक्षत्रम् २८ तदेतानि नाम निर्देश-क्रमनिर्देशेन चाष्टाविंशति नक्षत्राणि कथितानि । ननु अश्विनी नक्षत्रादारभ्य रेवत्यन्तं नक्षत्रमाला अन्यत्र दृश्यते तत्कथ जिनशासने अभिजिन्नक्षत्रादारभ्योत्तराषाढपर्यन्ता नक्षत्रमालारठिते ति चेत्सत्यम्-अयं च नक्षत्रावलिका क्रमोऽश्विन्यादिकं कृत्तिकादिकं लौकिक क्रममुल्लंघ्य यत् जिनशासने कथितं तत् युगादौ चन्द्रेण सह अभिजिनक्षत्र योगस्य प्रथम नक्षत्र (४) शतभिषा नक्षत्र (५) पूर्वभाद्रपदा नक्षत्र, (६) उत्तर भाद्रपदा, (७) रेवती, (८) अश्विनी, (९) भरणी (१०) कृत्तिका नक्षत्र (११) रोहिणी, (१२) मृगशिरा, (१३) आद्रों, (१४) पुनर्वसु, (१६) अश्लेषा, (१७) मघा (१८) पूर्वफाल्गुनी, (१९) उत्तर फाल्गुनी, (२०) हस्त, (२१) चित्रा, (२२) स्वाति (२३) विशाखा, (२४) अनुराधा, (२५) ज्येष्ठा, (२६) मूल, (२७) पूर्वाषाढा (२८) और उत्तरषाढा __ शंका-अश्विनी नक्षत्र से लेकर रेवती नक्षत्र तक नक्षत्र माला अन्यत्र देखी जाती है तो फिर यहां जिन शासन में अभिजित् नक्षत्र से लेकर उत्तराषाढा नक्षत्र तक नक्षत्र माला क्यों पठित हुई है ? उत्तर-इस प्रकार से जो नक्षत्रावलिकारूप क्रम है जो कि अश्विनी आदिक एवं कृत्तिकादिक रूप लौकिक क्रम को उल्लंघन करके जिनशासन में कहा नक्षत्र (४) शतभिषा नक्षत्र (५) पूर्व भाद्रपानक्षत्र (6) उत्तरभाद्रपहा (७) रेवती (८) धिनी (6) १२० (१०) तिनक्षत्र (११) डी (१२) भृगशि२। (१३) माद्री (१४) पुनर्वसु (१५) पुण्य) (१६) अश्वेषा (१७) भया (१८) पूर्वशी (१८) उत्तरशगुणी (२०) १२ (२१) यि (२२) स्वाति (२3) विशामा (२४) अनुराधा (२५) न्य०४॥ (२६) भूट (२७) पूर्वाषाढा भने (२८) उत्तराषाढा. શંકઅશ્વિની નક્ષત્રથી લઈને રેવતી નક્ષત્ર સુધી નક્ષત્રમાળા અન્યત્ર જોવામાં આવે છે તે પછી અહીં જિનશાસનમાં અભિજિત નક્ષત્રથી લઈને ઉત્તરાષાઢા નક્ષત્ર સુધી નક્ષત્રમાળા કેમ કહેવામાં આવી છે? ઉત્તર -આ રીતે જે નક્ષત્રાવલિકા રૂપ ક્રમ છે જે અશ્વિની આદિક અને કૃત્તિકાદિક ૨૫ લૌકિક ક્રમનું ઉલ્લંધન કરીને જિનશાસનમાં કહેવામાં આવેલ છે. તે યુગની આદિમાં જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy