SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू०२० संवत्सरादीनां आदित्वनिरूपणम् ३१३ दिवा किंस्तुघ्नं चेति चत्वारि करणानि स्थिराणि एतास्वेव तिथिषु भवन्तीति ॥ ० १९। ननुयद्यपि सर्वस्यापि सर्वदा परिवर्तनशीलत्वेन आद्यन्ताभावात् अग्रवक्ष्यमाणसूत्रारम्भो निष्प्रयोजन स्तथापि सर्वानुभवसिद्धत्वात् तद्विचारो नात्र निष्प्रयोजनः तद्यथाअतीतः संवत्सरो विद्यमानश्च संप्रतिन्नः संवत्सरः, आगमिष्यति चोत्तरः संवत्सर इत्यादि लोकाना मनुभवात् तेन कालविशेषाणामादि ज्ञातम् अथैकोनविंशतितममूत्रानन्तरं विंशतितमं सूत्रमाह-'किमाइयाणं भंते' इत्यादि, ॥ मूलम्-किमाइयाणं भंते! संवच्छरा, किमाइया अयणा, किमाइया मासा, किमाइया पक्खा किमाइया अहोरत्ता, किमाइया मुहुत्ता, किमाइया करणा, किमाइया णक्खत्ता पन्नत्ता गोयमा? चंदाइया संवच्छरा, दक्षिणाइया अयणा, पाउसाइया उऊ, सावणाइया मासा बहुलाइया पक्खा दिवसाइया अहोरत्ता, रोदाइया मुहुत्ता बालवाइया करणा अभिजियाइया णक्खत्ता पण्णत्ता समणाउसो ! त्ति । पंच संवच्छरिएणं भंते ! जुगे केवइया अयणा केवइया उऊ एवं मासा पक्खा अहोरत्ता केवइया मुहुत्ता पन्नत्ता? गोयमा! पंचसंवच्छंरिए णं जुगे दस अयणा तीसं उऊ सट्ठीमासा एगे वीसुत्तरे पक्खसए अटारस तीसा अहोरत्तसया चउप्पण्णं मुहुत्तसहस्सा णवसया पन्नत्ता ॥सू० २०॥ ___ छाया-किमादिकाः खलु भदन्त ! संवत्सराः, किमादिके अयने किमादिकाः मासाः, किमादिको पक्षौ, किमादिका अहोरात्राः, किमादिकाः मुहूर्ता, किमादिकानि करणानि किमादिकानि नक्षत्राणि प्रज्ञप्तानि ? गौतम ! चन्द्रादिकाः संवत्सराः, दक्षिणादिके अयने, प्रावृडादिका ऋतवः श्रावणादिका मासाः, बहुलादिका, पक्षाः, दिवसादिका अहोरात्राः, रौद्रादिका मुहूर्ताः, बालवादिकानि करणानि, अभिजिदादिकानि नक्षत्राणि प्रज्ञप्तानि श्रमणायुष्मन् ! पञ्च संवत्सरिके खलु भदन्त ! युगे कियन्ति अयनानि कियन्त ऋतवः एवं मासाः पक्षा अहोरात्राः कियन्तो मुहूर्ताः प्रज्ञप्ताः ? गौतम ! पञ्चसंवत्सरिके खलु युगे दश अयनानि त्रिशद् ऋतवः षष्टि मासाः एवं विंशोत्तरं पक्षशतम् अष्टादशत्रिशदहोरात्रशतानि रात्रि में शकुनि करण और अमावास्या में दिन में चतुष्पद करण रात्रि में नाग नामका करण, शुक्लपक्षकी प्रतिपदा में दिन में किंस्तुग्न करण ये चार करण स्थिर इन्ही तिथियों में होते हैं ॥१९॥ દિવસમાં ચતુ૫દકરણ રાત્રે નાગ નામનું કરણ, શુક્લ પક્ષના પડવાના દિવસે દિવસમાં કિંતુનકરણ આ ચાર કરણ સ્થિર આ તિથિઓમાં જ થાય છે. સૂ૦ ૧૯૫ ज०४० જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy