SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ २९८ जम्बूद्वीपप्रज्ञप्तिसूत्रे नन्दा एकादशी, भद्रा द्वादशी, जया त्रयोदशी, तुच्छा चतुर्दशी, पुर्णा पञ्चदशी सा च पक्षस्य पूरकत्वात् पूर्णा, ' एवं ते तिगुणा तिहीओ सव्वेसि दिवसाणंति' एवमुक्तप्रकारेण आवृत्ति त्रयरूपेण एता अनन्तरपूर्वोक्ता नन्द द्या स्तिथयः पञ्चत्रिगुणाः पञ्च त्रिगुणः पञ्चदश संख्यका स्तिथयः, सर्वेषां पञ्चदशानामपि दिवसानां भवन्ति ता एताः पञ्चदशतिथयो दिवसतिथयः कयन्ते । ननु दिवसरात्रितिथ्योः को विशेषो येन तिथिप्रनसूत्रस्य पृथग् विधानं कृतमिति चेद् अत्रोच्यते पूर्वपूर्णिमा पर्यवसानं प्रारभ्य द्वाषष्टिभागीकृतस्य चन्द्रमण्डलस्य सर्वदैवानाarrant द्वौ भागौ तौ वर्जयित्वा शेषस्य षष्टिभागात्मकस्य चतुर्भागात्मकः पञ्चदशो भागो यात्रा कालेन ध्रुवराहविमानेन आवृतो भवति अमावास्यायाः पर्यवसाने पुनः स एव भागः प्रकटितो भवति तावान् कालविशेषतिथिरिति । दिवसतिथिवक्तव्यतां समाप्य रात्रितिथि. वक्तव्यतां वक्तुमाह-‘एगमेगस्स णं' इत्यादि, 'एगमेगस्स णं भंते ! पक्टस्स' एकैकस्य खलु भदन्त ! पक्षस्य 'कह राईओ पन्नत्ताओ' कति - कियत्संख्यकाः रात्रयः अनन्तरपूर्वोक्तद्रिवसा नन्दा एकादशी, भद्रा द्वादशी, जया त्रयोदशी तुच्छा चतुर्दशी और पूर्णा पञ्चदशी 'एवं ते तिगुणा तिहीओ सव्वेसिं दिवसाणंति' इस प्रकार से वे पांच नन्दादिक तिथियाँ त्रिगुणित होती हुई सब १५ दिनों की हो जाती है इन तिथियों को दिवसतिथियों के नाम से भी कहा गया है शंका- दिवस और रात्रि की तिथियों में क्या अन्तर है कि जिस से तिथि प्रश्न सूत्रका अलग से विधान करना पडा है ? उत्तर - र-पूर्व की पूर्णिमा के अन्त से लेकर ६२ भाग कृत चन्द्र मंडल के दो भाग सर्वदा ही अनावरणीय रहते है उन दो भागों को छोडकर शेष ६० भागात्मक चन्द्रमंडल का चतुर्थ भागात्मक १५ वां भाग जितने काल में ध्रुवराहु के विमान द्वारा आवृत्त होता है और अमावास्या के अन्त में वही भाग पुनः प्रकटित होता है इतने कालविशेष का नाम तिथि हैं दिवस तिथि की वक्तव्यताको समाप्त करके अब सूत्रकार रात्रि આ પ્રમાણે એ પાંચ નોંદાદિક તિથિએ ત્રિગુણિત થઇને ૧૫ દિવસેાની થઇ જાય છે. એ તિથિઓને દિવસ તિથિઓના નાખથી પણ કહેવામાં આવેલ છે. શંકા—દિવસ અને રાત્રિની તિથિઓમાં શુ અંતર છે કે જેથી તિથિ પ્રશ્નના સૂત્રનુ` સ્વતંત્ર રૂપમાં વિધાન કરવુ પડયુ છે ? ઉત્તર-પૂર્વની પૂર્ણિમાના અંતથી માંડીને ૬૨ ભાગ કૃત ચંદ્રમડળના ભે ભાગા સદા અનાવરણીય રહે છે. તે એ ભાગેને છેડીને શેષ ૬૦ ભાગાત્મક ચંદ્રમંડળના ચતુર્થાં ભાગાત્મક ૧૫ મેા ભાગ જેટલા કાળમાં ધ્રુવ રાહુના વિમાન વડે આવૃત્ત થાય છે. અને અમાવસ્યાના અંતમાં તેજ ભાગ કરી પ્રકટિત થાય છે. આટલા કાલ વિશેષનુ નામ તિથી છે. દિવસ તિથિની વક્તવ્યતાને સમાપ્ત કરીને હવે સૂત્રકાર રાત્રિ તિથિની વક્તव्यतानु उथन ४२ छे. 'एगमेगस्स णं भंते ! पक्खरस कइ राईओ पण्णत्ताओ' हे अहंत ! 5 જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy