SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू०१८ एकस्मिनसंवत्सरे माससंख्यानिरूपणम् २९३ दर्शयिता लोकोत्तरिकनामानि दर्शयितुमाह-'लोउत्तरिया' इत्यादि, 'लोउत्तरिया णामा इमे' लोकोत्तरिकाणि नामानि इमानि वक्ष्यमाणानि भवन्ति 'तं जहा' तद्यथा'अभिणं दिए पइटेय' अभिनन्दितः प्रथमः द्वितीयः प्रतिष्ठितनामकः 'विजए पीइवद्धणे' तृतीयो विजयनामकः चतुर्थः प्रीतिवर्द्धनः सेयंसेप सिवे चेव' श्रेयांसश्च शिवश्चैव पश्चमश्रेयान् षष्ठः शिवः 'सिसिरेय सहेमवं' शिशिरश्च सहेभवान्, तत्र सप्तमः शिशिरः अष्टमो हिमवान् सूत्रे पदपूरणाय सहशब्देन समासः तेन हिमवता सह शिशिर इत्यों भवति शिशिरो हिमवांश्चेति, 'णवमे वसंतमासे' नवमो वसन्तमास: "दसमे कुसुमसंमवे' दशमः कुसुमसंभवः 'एकारसे निदाहेय' एकादशो निदाघो ग्रीष्मः, 'वणविरोहेय बारसमें' वनविरोधः वनविशेषः) द्वादशः, एतानि द्वादश नामानि लोकोत्तराणि भवन्तीति । सम्प्रति-प्रतिमासं कियन्तः पक्षा भवन्तीति जिज्ञासायां पक्षं निरूपयितुं पक्षसूत्रमाह'एगमेगस्स णं भंते ! मासस्स' एकैकस्य खलु भदन्त ! मासस्य 'कइ पक्खा पन्नत्ता' कतिकियत्संख्यकाः पक्षा:-मासावयवविशेषाः प्रज्ञप्ता-कथिताः, हे भदन्त ! ये एते द्वादशमासाः कथिता स्तेषामेकैकस्य मासस्य कियत्संख्यका पक्षा भवन्तीति प्रश्नः, भगवानाह'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'दोपक्खा पन्नत्ता' द्वौ पक्षौ द्वि संख्यको पक्षौ इन महिनों का ग्रहण हुआ है । 'लोउत्तरिया णामा इमे' लोकोत्तरिक नाम इस प्रकार से हैं-' तं जहा' जैसे-'अभिनंदिए पइढे यह विजए पीइवद्धणे, सेयंसेय सिवे चेव सिसिरे य सहेभवं' (१) अभिनन्दित (२) प्रतिष्ठित, (३) विजय (४) प्रीतिवर्द्धन, (५) श्रेयांस (६) शिव (७) शिशिर (८) हिमवान् (९) 'गवमे वसंत मासे दसमे कुसुमसंभवे, एक्कारसे निदाहे य वणविरोहे य बारसमे' वसंतमास, (१०) कुसुम संभव, (११) निदाघ, और (१२) वनविरोह-'वर्नाव: शेष' ये १२ नाम लोकतरिक हैं। प्रतिमासमें पक्षों का प्रतिपादन___ 'एगमेगस्सणं भंते ! मासस्स कई पक्खा पन्नत्ता' इस के द्वारा गौतम स्वामी ने प्रभु से ऐसा पूछा है हे भदन्त ! एक एक मासके कितने कितने पक्ष होते हैं ? से भासाना नामा अडाण थयेसा छ. 'लोउत्तरिया णामा इमे' त्तरि नाम मा प्रभारी छ. 'तं जहा' म 'अभिनंदिए पइद्वेय विजए पीइवद्धणे, सेयंसेय सिवे, चेव सिसिरेय सहेभवं' (१) मलिनत, (२) प्रतिहित (3) विश्य (४) प्रीतिवद्धन, (५) श्रेयान् (६) शिव (७) शिशिर (८) भिवान् (८) 'णवमे मासे दलमे कुसुमसंभवे, एक्कारसे निदाहे य वणविरोहे य बारसमे' पसतमास, (१०) सुभ समय, (११) निहा मन (१२) वनविश६ (वन विशेष) से १२ नाम त४ि छ. પ્રતિમાસમાં પક્ષેનું પ્રતિપાદન 'एगमेगस्स णं भंते ! मासस्स कइ पक्खा पन्नत्ता' सेना पडे गौतमस्वामी प्रभुन એવી રીતે પ્રશ્ન કર્યો છે કે હે ભરંત ! એક–એક માસના કેટકેટલા પક્ષે હોય છે? જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy