SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १७७३५ प्रकाशिका टीका-सप्तमवक्षस्कारः सू० १४ मुहूर्तगतिनिरूपणम् ___ १९३ भागशतानि गच्छति 'मंडलं तेरसहिं भागसहस्सेहि सत्त हिय जाव छे ता इति' मण्डल त्रयोदशभिः भागसहस्रैः सप्तभिश्च यावत् छिखा इति, अत्र यावत्पदेन 'पणवी सेहिं सपहि' पञ्चविंशतिभिः शतै रित्यस्य ग्रहणं भवति । ततश्च सर्वाभ्यन्तरमण्डल त्रयोदशभिः सहस्रैः सप्तभिश्च शनैः पञ्चविंशत्यधिकै आँगैश्छित्वा गच्छतीति । सम्प्रति सर्वबाघमण्डले दृष्टिपथप्राप्ततां दर्शयति-'तयाणं इहगयस्स मणूसस्स तदामण्डलसंचरणकाले इहगतानो भरतक्षेत्रणतानां मनुष्याणाम् “एकतीसाए जोयणसहस्सेहि' एकत्रिशता योजनसहयैः 'अट्ठहिय एगतीसेहिं जोयणसएहिं' अष्टभिश्चैकत्रिंशता योजनशतैः 'चंदे' चन्द्रः 'चक्षुप्फासं हवमागच्छर' चक्षुः स्पर्श चक्षुरिन्द्रिय विषयता हवं शीधं गच्छतीति सर्वबाबमण्डल प्रथमम् ॥ सम्प्रति द्वितीयमण्डलवक्तव्यतामाह-'जयाणं' इत्यादि, 'जयाणं भंते ! बाहिराणंतरं पुच्छा' यदा खलु भदन्त ! बाह्यानन्तरं पृच्छा हे भदन्त ! यदा खलु चन्द्रः सर्ववाद्यानन्तरं 'उणतरिंच उए भागसए गच्छइ' तथा ६९९० भाग तक क्षेत्र में एक मुहूर्त में जाता है। 'मंडलं तेरसहिं भागसहस्सेहिं सतहिय जाव छेता पणवीसेहि सएहिं तथा सर्वबाह्यमंडल की जितनी परिधि हो उस में २३० का गुणा करके आगत राशि मे १३७२५ का भाग देना चाहिये इस तरह वह ५१२५ .००० योजन तक आ जाता है। 'तयाणं इहगयस्स मणुस्सस्स एक्कतीसाए जोयणसहस्सेहिं अट्ठहिय एगतीसेहिं जोयणसएहिं चंदे चक्खुप्फासं हव्वमागच्छई' तब वह चन्द्र यहां के मनुष्यों के द्वारा ३१८३१ योजन से देखा जाता है प्रथम सर्वबाहय मंडलयक्तव्यता समाप्त द्वितीय बाहय मंडलवक्तव्यता 'जयाणं भंते ! बाहिराणंतरं पुच्छा' हे भदन्त ! जब चन्द्र द्वितीय सर्वबाहय मंडल पर पहुंच कर अपनी गति करता है तब वह कितने क्षेत्र तक एक मुहूर्त एगं च पणवी जोयणसयं' है गौतम ! त्यारे ते ५१२५ योन 'उणतरिं च ण उए भागसए गच्छई' तम १६८० मा सुधा क्षेत्रमा से भुतभा लय छे. मडलं तेरसहिं भागसह स्सेहिं सत्तहिय जाव छेत्ता पणवीसेहिं सरहिं' तेभर समाधमनी की परिधि डाय તેમાં ૨૩૦ને ગુણિત કરીને આગતરાશિમાં ૧૩૭૨૫ને ભાગાકાર કર જોઈએ. આ પ્રમાણે ते ५१२५५३७३५ योरन सुधी भावी on५ छे 'तयाणं इह गयरस मणुस्सस्स एककृतीसाए जोयणसहस्सेहिं अहिय एगतीसेहिं जोयणसएहि चंदे चाखुप्फासं हव्व मागच्छई' त्यारे ते ચન્દ્ર અહીંના મનુષ્ય વડે ૩૧૮૩૧ જન જેટલે દૂરથી દેખાય છે. પ્રથમ સર્વબાહ્યમંડળ વક્તવ્યતા સમાપ્ત દ્વિતીયબાહ્યમંડળ વક્તવ્યતા 'जयाणं मैते ! बाहिराणंतर पुच्छा' मापन ! न्यारे यन्द्र भी सामना ज० २५ જદીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy