SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू०१३ सर्वाभ्यन्तरमण्डलायामादिनिरूपणम् १८१ सम्प्रति-चतुर्थादिमण्डलेषु अतिदेशं दर्शयति-एवं खलु इत्यादि, ‘एवं खलु एएणं उवाएणं' एवं खलु एतेन-उपर्युक्तदर्शितोपायेन प्रकारेण 'पविसमाणे चंदे' प्रविशन्-अन्तरा मुखं गच्छन् चन्द्रः 'जाव संकममाणे संकममाणे' यावत्संक्रामन् संक्रामन् अत्र यावत्पदेन 'तयाणंतराओ मंडलाओ तयाणंतरं मंडलं' तदनन्तराद् मण्डलात् तदनन्तरं मण्डलम् इत्यस्य संग्रहः संक्रामन्-तस्य संक्रमणं कुर्वन् 'बाव तरि जोयणाई' द्वासप्ततिं द्वासप्तति योजनानि 'एगावण्णं च एगसहिभाए जोयणस्स' एकपञ्चाशच एकषष्टिभागान् योजनस्य 'एगसहि. भागं च सत्तहा छेत्ता एगं चुण्णियामागं' एकं चैकषष्टिभागं सप्तधा छित्वा एकं चूणिका. भागम् ‘एगमेगे विक्खमबुद्धि णिवुद्धमाणे णिवुद्धमाणे एकैकस्मिन् मण्डले विष्कम्भवृदि निवर्द्धयन् निवर्द्ध यन्-त्यजन् त्यजन् 'दो दो तीसाई जोयणसयाई द्वे द्वे त्रिंशद् योजनशते त्रिंशदधिके द्वे द्वे योजनश ते इत्यर्थः 'परिरयबुद्धिं णिवुद्धमाणे णिवुद्धेमाणे' परिरयवृद्धिंपरिक्षेपवृद्धिं निवर्द्धयन् निवर्द्धयन्-हापयन् हापयन् त्यजन् त्यजन् इत्यर्थः 'सबभतरं मण्डलं उवसंकमित्ता चारं चरइ' सर्वाभ्यन्तरमण्डलमुपसंक्रम्य-चारं गतिं चरति-करोतीति मण्डलायामादिद्वारम् इति ॥ सू० १३ ॥ सौ पचपन योजन का परिक्षेप है। अब सूत्रकार अतिदेश का चतुर्थादि बाहय मंडलों में कथन करते हुए कहते हैं-'एवं खलु एएणं उवाएणं पविसमाणे चंदे संकममाणे' इस तरह-प्रदर्शित पद्धति के अनुसार अभ्यन्तर चन्द्र मण्डल की ओर जाता हुआ चन्द्र तदनन्तरमंडल से तदनन्तर मंडल पर संक्रमण करके ७२ योजन की तथा १ भाग के कृत ७ भागो में से एकचूणिका रूप भाग की 'एगमेगे विक्संभवुद्धिं निबुद्धेमाणे' मंडल पर विष्कम्भ वृद्धि को छोडता छोडता 'दो दो तीसाई जोयणसयाइं परिरयवुड़ि णिबुद्धेमाणे २' तथा २३० योजन की परिरय-परिक्षेप-की वृद्धि को छोडता २ 'सव्वब्भतरं मंडलं उवसंकमिता चारं चरइ' सर्वाभ्यन्तर मंडल पर प्राप्त होकर अपनी गति करता है।१३॥ मण्डलायामादि द्वार समाप्त હજાર આઠસે પંચાવન જન જેટલે આને પરિક્ષેપ છે. હવે સૂત્રકાર અતિદેશનું यतुर्थाह माहम उमा थन ४२त ३ छ-एवं खलु एएणं उवाएणं पविसमाणे चंदे जाव संकममाणे' मा प्रभारी प्रशित पद्धति भु०४५ सत्य तर यंद्रम त२६ प्रयार કરતે ચન્દ્ર તદનંતર મંડળથી તદનંતર મંડળ તરફ ગતિ કરીને ૭૨૫ પેજન જેટલી तमन १ भागना त ७ भागमाथी से यू९ि३५ लाना 'एगमेगे विक्खंभवुइडिं निबुद्धेमाणे भ31 ५२ 40 वृद्धिने भूत-भूतो 'दो दो तीसाई जोपणसयाइं परिरयवुडटिं णिवुद्धमाणे २' मा २३० योनी प२ि२य-परिक्षेपनी वृद्धिने भूतो-'सध्वाभंतरमंडलं उवसंकमित्ता चार चरइ' सालयतरभ31 ५२ प्राप्त न पोतानी गति ४२ ॥ १॥ મંડળ કામાદિદ્વાર સમાપ્ત જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy