SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू०१२ प्रथमादिमण्डलाबाधानिरूपणम् १६५ सर्ववाद्यं मण्डलमुपसंक्रम्य संप्राप्य चारं गतिं चरति-करोतीति ॥ अथ यथा पूर्वानुपूर्वीव्याख्यानाङ्गं भवति तथैव पश्चानुपू यपि व्याख्यानाङ्गं भवतीत्येतन्मण्डलात् मण्डलस्याबाधा पृच्छन्नाह-'जंबुद्दी वे दीवे' इत्यादि, 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे सर्वद्वीपमध्यजम्बूद्वीपे इत्यर्थः मंदरस्स पव्वयस्स' 'मन्दरस्य पर्वतस्य-मेरुनामकपर्वतस्य 'केवइयाए अबाहाए' कियत्या-कियत्प्रमाणया अबाधया 'सव्वबाहिरे चंदमंडले पनत्ते' सर्वबाह्यं यदपेक्षया अन्यद्वाह्यं न विद्यते तादृशं चन्द्रमण्डलं प्रज्ञप्तं कथितम, हे भदन्त ! यदिदं सर्ववाद्यं चन्द्रमण्डलं तत् मन्दरपर्वतस्य कियत्याबाधया भवतीति प्रश्नः, भगवानाह-गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'पणयालीसं जोयणसहस्साई' पञ्चचत्वारिंशद योजनसहस्राणि 'तिण्णि य तीसे जोयणसए' त्रीणि च त्रिंशद योजनशतानि, त्रिंशदधिकानि त्रीणि योजनशतानीत्यर्थः 'अबाहाए सव्वबाहिरए चंदमंडले पन्नत्ते' एतावत्प्रमाणकाबाधया सर्वबाह्यं चन्द्रमण्डलं प्रज्ञप्तं कथितम्, पश्चचत्वारिंशद् योजनसहस्राणि त्रिंशदधिकानि त्रीणि योजनशतानि ४५३३० एतावदबाधया सर्ववाद्यं प्रथमं चन्द्रमण्डलं कथितमित्यर्थः केन प्रकारेणैतावद योजनं प्रमाणं भवतीति सर्वबाह्यसूर्यमण्डलप्रकरणाज्ज्ञातव्यम् विस्तरभयान पुनरत्र लिख्यते इति । दूसरे मंडल तक का पूर्वानुपूर्वी द्वारा प्रकट किया गया है क्योंकि पूर्वानुपूर्वी व्याख्यान का अङ्ग कही गई है अब सूत्रकार पश्चानुपूर्वी भी पूर्वानुपूर्वी की तरह व्याख्यान का अङ्ग कही गई है ईसी अभिप्राय को लेकर पश्चानुपूर्वी के अनुसार एक मण्डल से दूसरे मंडल की दूरी कितनी है इस बात को गौतमस्वामी 'जंबुद्दीवे दीवे मंदस्स पव्वयस्स केवइयाए अबाहाए सव्वबाहिरे चंदमंडले पण्णत्ते' इस सूत्र द्वारा पूछ रहे है हे भदन्त ! इस जम्बूद्वीप नामके द्वीप में स्थित मेरु पर्वत से सर्वबाह्य चंद्र मण्डल कितना दूर हैं ? इसके उत्तर में प्रभु कहते हैं 'गोयमा! पणयालीसं जोयणसहस्साई तिणि य तीसे जोयणसए अबाहाए सवबाहिरे चंदमंडले पण्णते' हे गौतम ! मेरु पर्वत से सर्वबाह्य चन्द्र मण्डल ४५३३० योजन दूर कहा गया है यह इतना दूर का अन्तर, कैसे आता है यह बात सर्वबाह्य सूर्यमंडल के प्रकरण से जान लेना चाहिये हम विस्तार हो છે. હવે સૂત્રકાર પશ્ચાનુપૂવી પણ પૂર્વાનુપૂર્વીની જેમ વ્યાખ્યાનમાં કહેવામાં આવેલી છે. એ અભિપ્રાયને લઈને જ પશ્ચાનુપૂવી મુજબ એક મંડળથી બીજું મંડળ કેટલે દર छे. मे पातन गोतभस्वामी 'जंबुद्दीवे दीवे मंदरस्स पव्वयरस केवइयाए अबाहाए सव्वबाहिरे चंदमंडले पण्णते' मा सूत्र ५ पूछी २द्या छ. हे मत ! मा प्रदीप नामा દ્વીપમાં સ્થિત મેરુપર્વતથી સર્વબાહ્યચંદ્રમંડળ કેટલે દૂર છે? એના જવાબમાં પ્રભુ કહે छे-'गोयमा ! पणयालीस जोयणसहस्साइं तिण्णि य तीसे जोयणसए अबाहाए सव्वबाहिरं चंदमंडले पण्णते' ३ गौतम ! भे२५ तथा समाह यन्द्रमा ४५330 योन કહેવામાં આવેલ છે. આ આટલું દરનું અંતર કેવી રીતે આવે છે આ વાત સર્વબાહ્ય સૂર્યમંડળના પ્રકરણમાંથી જાણી લેવી જોઈએ. વિસ્તારભયથી અમે તેને અહીં પ્રકટ કરતા નથી. જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy