SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू० ११ चन्द्रमण्डलसंख्यादिनिरूपणम् १५७ णं भंते' चन्द्रमण्डलं खलु भदन्त ! 'केवइयं आयामविक्खंभेणं' कियता आयामविष्कम्भेणआयामविष्कम्भाभ्यां दैर्ग्यविस्ताराभ्या मित्यर्थः केवइयं परिक्खेवेणं' कियता-कियत्प्रमाणकेन परिक्षेपेण-परिधिना केवइयं बाहल्लेणं पन्नत्ते' कियता-कियत्प्रमाणकेन बाहल्येनोच्चत्वेन प्रज्ञप्तं कथितम्, अर्थात् चन्द्रमडलस्य आयामः कियत्प्रमाणकमिति प्रश्न', भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'छप्पणं एगसहिभाए जोयणस्स' षट्पश्चाशदेकषष्टिभागान् योजनस्य 'आयामविक्खंभेणं' आयाम विष्कम्भाभ्यां दैर्घ्य विस्ताराभ्यां प्रज्ञप्तं कथितमिति, एकस्य योजनस्य एकषष्टिभागकृतस्य यावत्प्रमाणका भागा स्तावत् प्रमाणं षट्र पञ्चाशदभागप्रमाण मित्यर्थः 'तं तिगुणं सविसेसं परिक्खेवेणं' तत् त्रिगुणं सविशेष साधिक परिक्षेपेण-परिधिना भवति, गणितप्रकारेण द्वे योजने पञ्चपञ्चाशद्भागाःसाधिकपरिधिप्रमाण आयामविखंभेणं केवइयं परिक्खेवेणं केवइयं बाहल्लेणं पन्नत्ते' हे भदन्त ! चन्द्र मंडल आयाम और विष्कम्भ की अपेक्षा कितना लम्बा और चौडा है? और कितना इसका परिक्षेप है? तथा कितनी इसकी ऊंचाई है ? प्रश्न कर्ता का भाव यह है कि चन्द्रमण्डल का आयाम कितना है विस्तार कितना है इसकी परिधि कितनी है और ऊंचाई में यह कितना ऊंचा है ? इस के उत्तर में प्रभु कहते हैं-'गोयमा ! छप्पण्णं एगसहिभाए जोयणस्स आयामविक्खंभेणं, तंतिगुः णं सविसेस परिक्खेवेणं अट्ठावीसंच एगसहिभाए जोयणस्स बाहल्लेणं' हे गौतम ! एक योजन के ६१ भाग करने पर जो उसके एक २ भाग का प्रमाण आता है उतने ५६ भाग प्रमाण इसका आयाम और विस्तार है 'तं तिगुणं सविसेसं परिक्खेवेणं' इन छप्पन भागों को तिगुना करने पर जो प्रमाण आता है उनसे कुछ अधिक प्रमाण की इसकी परिधि है गणित की प्रक्रिया के अनुसार यह प्रमाण दो योजन और एक योजन के ६१ भागो में से कुछ अधिक आयामविक्खंभेणं केवइयं परिक्खेवेणं केवइयं वाहल्लेणं पन्नत्ते' है ' ! यन्द्रमा આયામ અને વિષ્ક્રભની અપેક્ષાએ કેટલે લાંબ અને પહેળે છે? અને આને પરિક્ષેપ કેટલો છે ? તેમજ આની ઊંચાઈ કેટલી છે? પ્રશ્ન કર્તાને ભાવ આ પ્રમાણે છે કે ચન્દ્રમંડળને આયામ કેટલે છે, વિસ્તાર કેટલો છે, આની પરિધિ કેટલી છે, અને ઊંચાઈમાં मा सो या छ ? येन वाममा प्रभु ४ छ-'गोयमा ! छप्पण्णं एगसद्विभाए जोयणस्स आयामविक्खभेणं तं तिगुणं सविसेस परिक्खेवेणं अट्ठावीस च एगसट्रिभाए जोयणस्स बाहल्लेग है गौतम ! ४ योनना ११ मा ४२पाथी नेतना - ભાગ પ્રમાણ આવે છે, તેટલા પદ ભાગ પ્રમાણ એને આયામ અને વિસ્તાર છે. જ तिगुणं सविसेस परिक्खेवेणं' 2 ५६ भागात ngn ४२१ाथी रे प्रमाण भाव छ, त પ્રમાણ કરતાં કંઈક વધારે પ્રમાણ જેટલી આની પરિધિ છે. ગણિતની પ્રક્રિયા મુજબ આ પ્રમાણ બે જન અને એક એજનના ૬૧ ભાગમાંથી કંઈક વધારે ૫૫ ભાગે જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy