SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ १४८ जम्बूद्वीपप्रज्ञप्तिसूत्रे षण्मासान्, अत्र यावत्पदेन 'गोयमा ! ताहिं चत्तारि पंच वा सामाणिया देवा तं ठाणं उवसंपजित्ताणं विहरंति जाव तत्थ अण्णे इंदे उववण्णे भवइ । इंदहाणणं भंते ! केवइयं कालं उववाएणं विरहिए गोयमा" गौतम! चखारः पञ्च वा सामानिका देवा स्तत्स्थानमुपसंपद्य खलु विहरन्ति यावत्तत्रान्य इन्द्र उपपन्नो भवति । इन्द्रस्थानं खलु भदन्त ! कियन्तं काल मुपपातेन विरहितं गौतम ! एतत्पर्यन्तप्रकारणस्य ग्रहणं भवति, यावत्पदग्राह्यप्रकरणस्य व्याख्यानमित्यम्'गोयमा' हे गौतम ! 'ताहे' तदा इन्द्रविरहसमये 'चतारि पंच वा सामाणिया देवा' चत्वार: पञ्च वा सामानिकाः देवाः 'तं ठाणं उवसंवजिताण' तत् स्थानं च्युतेन्द्रस्थानम् उपसंपद्य खलु 'विहरंति' विहरन्ति-तदिन्द्रस्थानं परिपालयन्ति तत्राह-'जाव' इत्यादि, 'जाव तत्थ अण्णे इंदे उपवण्णे भवई' यावत्कालपर्यन्तमन्यो द्वितीय इन्द्रः 'तत्थ' तत्र तदिन्द्रस्थाने उपपन्नः समुत्पन्नो भवति इति । सम्प्रति महेन्द्रविरहकालं प्रश्नयनाह-'इंदट्ठाणेणं इत्यादि, 'इंदहाणे णं भंते ! केवइयं कालं उववाएणं विरहिए' इन्द्रस्थानं खलु भदन्त ! कियन्तंकाल मुपपातेन विरहितम् हे भदन्त ! इन्द्रस्थान कियत्कालपर्यन्तं यावत् उपपातेन-इन्द्रोत्पादेन विरहितं भवतीति प्रज्ञप्तं कथितमिति प्रश्नः, भगवानाह -'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! इति यावत्पदग्राह्य प्रकरणस्याः , उत्तरम्-हे गौतम ! जधन्येनै समयम् उत्कर्षेण पामासान् यावदिन्द्रोत्पादेन विरहितं प्रज्ञप्तं तदनन्तरमवश्यमपरेन्द्रस्योत्पादसंभवादिति । इति पञ्चदशं द्वारं समाप्तम्, दशमस्त्रमपि व्याख्यातम् । तदेवं प्रकारेण पञ्चदशानुयोगद्वारैः सूर्यप्ररूपणं कृतमिति ।सू.१०॥ तदेवं पञ्चदशानुयोगद्वारः सूर्यप्ररूपणा कृता, तदनन्तरमवसरप्राप्तां चन्द्रप्ररूपणामाहतत्र सप्तानुयोगद्वाराणि १, मण्डलसंख्या प्ररूपणा २, मण्डक्षेत्रप्ररूपणा ३, प्रतिमण्डल हैं-'जाव जहण्णेणं एगं समयं उक्कोसेणं छम्मासा' हे गौतम ! उस समय चार या पांच सामानिक देव उस स्थान पर रहकर वहां की व्यवस्था करते हैं इन्द्र से विरहित इन्द्र का स्थान कम से कम एक समय तक रहता है और अधिक से अधिक छहमाह तक रहता है इसके बाद वहां इन्द्र अवश्य ही उत्पन्न हो जाता है इत्यादि यह सब पूर्वोक्त प्रकरण यहां यावत् पद से गृहीत हुआ है । १५ वां द्वार समाप्त १० सूत्रो का व्याख्यान समाप्त इस तरह १५ अनुयोग द्वारों द्वारा सूयें प्रकरण समाप्त किया गया है ॥१०॥ नपासभा प्रभु ई छ-'जाव जहण्णेणं एगं समयं उक्कोसेणं छम्मासा' हे गौतम! a સમયે ચાર કે પાંચ સામાનિક દેવ તે સ્થાન પર ઉપસ્થિત રહીને ત્યાંની વ્યવસ્થા કરે છે. ઈન્દ્ર-વિરહિત ઈન્દ્રનું સ્થાન ઓછામાં ઓછું એક સમય સુધી રહે છે અને વધારેમાં વધારે ૬ માસ સુધી રહે છે. ત્યાર બાદ ત્યાં ઈન્દ્ર અવશ્ય ઉત્પન્ન થઈ જાય છે ઈત્યાદિ આ બધું પૂર્વોક્ત પ્રકરણ અહીં યાવત્ પદથી ગૃહીત થયેલું છે. આ પ્રમાણે ૧૫ અનુગદ્વારથી સૂર્ય પ્રકરણ સમાપ્ત કરવામાં આવ્યું છે. સૂ.૧૦ના પંદરમુંદ્વાર સમાસ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy