SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू०१० इन्द्रच्यवनानन्तरीयव्यवस्थानिरूपणम् १४३ षण्मासान् उपपाने न विरहितम्, जघन्यत एकसमयं यावदिन्द्रोपपातेन तथोत्कर्षतः षण्मासान् यावत् उपपातेन विरहितं भवतीन्द्रस्थानम्, ततः परमवश्य मन्यस्येन्द्रस्य उत्पादादिति । सम्प्रति समयक्षेत्रबहिर्वत्ति ज्योतिष्कदेवानां स्वरूपं प्रष्टुमाह-'बहियाणं' इत्यादि, 'बहियाणं भंते ! माणुस्सुत्तरस्स पव्वयस्स' बाहिः खलु (बहिस्तात् खलु) भदन्त ! मानुषो. चरस्य पर्वतस्य, मानुषोत्तरपर्वतस्य बहिर्भागे इत्यर्थः 'जे चंदिम जाव ताराख्वा तंचेव णेयर' ये चन्द्र यावत्तारारूपास्तदेव, ये चन्द्रम्य ग्रहनक्षत्र तारारूपा देवस्ते किमध्वोपपत्रकाकल्पो. पपत्रकाः विमानोपपन्नकाः चारोपपत्रकाः चारस्थितिका गतिरतिरकाः गतिसमापत्रकाः किमिति संपूर्ण प्रश्नवाक्यस्य यावत्पदेन संग्रहः तथा, भगवानाह-हे गौतम ! नो ऊोंपपत्रकाः नापि कल्पोपपत्रकाः, एतत्पर्यन्तं यावत्पदेन संगृह्य ते ‘णाणतं' नानात्वं पूर्वसूत्रापेक्षया एतत्, यत् 'विमाणोववण्णगा' ते मानुषोत्तरपर्वतस्य वहि ये चन्द्रादयो ज्योतिष्क देवास्ते नो ऊर्वोपपनका न वा कल्पोपपन्नकाः किन्तु विमानोपपत्रकाः ‘णो चारोववण्णगा' नो चारोपपन्नकाः 'चारदिईया' चारस्थितिकाः गतिवर्जिता इत्यर्थः, अतएव 'णो गतिरइया' का स्थान इन्द्र के उत्पाद से कम से१ एक समय तक और अधिक से अधिक ६ माह तक रिक्त रहता है इसके बाद तो अवश्य ही अन्य इन्द्रका वहां उत्पाद हो ही जाता है। अब गौतम स्वामी समय क्षेत्र से बहिर्वर्ती ज्योतिष्क देवों के स्वरूप के सम्बन्ध में पूछने के लिये 'बाहियाणं भंते ! माणुसुत्सरस्स पव्वयस्स जे चंदिम जाव तारारूवा तं चेव णेयव्वं' प्रभु से ऐसा अपना अभिप्राय प्रकट कर रहे हैं कि-हे भदन्त ! मानुषोत्तर पर्वत से बाहिर जो चन्द्र सूर्य, ग्रह नक्षत्र एवं तारा है वे क्या उर्वोपपन्नक है ? या कल्पोपपन्नक है ? या विमानोपपन्नक हैं ? या चारोपपन्नक है ? या चारस्थितिक है ? या गतिरतिक हैं ? या गति समापन्नक है ? इसके उत्तर में प्रभु ने उन से कहा है कि हे गौतम ! ये मानुषोत्तर पर्वत के बाहिर के जो ज्योतिषी देव हैं वे न उर्वोपपन्न क हैं न कल्पोपपन्नक हैं किन्तु ઉત્પાદથી ઓછામાં ઓછું એક સમય સુધી અને વધારેમાં વધારે ૬ માસ સુધી રિક્ત રહે છે. એના પછી તે ચેકસ બીજે ઈન્દ્ર ત્યાં ઉત્પન્ન થઈ જાય છે. હવે ગૌતમસ્વામી સમય ક્ષેત્રમાંથી બહિર્વતી તિષ્ક દેના સ્વરૂપ સંબંધમાં प्रश्न ४२वा माटे 'बाहियाणं भंते ! माणुसुत्तरस्स पव्वयरस जे चंदिम जाव तारारूवा तं व णेयव्वं' प्रमुनी सामे योतान। मे। मप्राय ५४८ र्या छ त ! भानुषोत्तर પર્વતથી બહાર જે ચન્દ્ર, સૂર્ય ગ્રહ, નક્ષત્ર તેમજ તારાઓ છે, તેઓ શું ઉપપનક છે? અથવા ક૯પપનક છે? અથવા વિમાને પપન્નક છે ? અથવા ચારે૫૫નક છે? અથવા ચાર સ્થિતિક છે! અથવા ગતિરતિક છે? અથવા ગતિ સમાપન્નક છે? એના જવાબમાં પ્રભુએ તેમને કહ્યું છે કે હે ગોતમ ! એઓ માનુષેત્તર પર્વતની બહારના જે જ્યોતિષી દે છે તેઓ ઉપન્નક નથી તથા કલ્પપપન્નક પણ નથી પરંતુ વિમાનપપન્નક છે. એ ચારોપ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy